________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [६], उद्देशक , मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : [२४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
श्रादशबकालिक
चूणों ६ धमा.
[१५...]
गाथा ||२१०२७७||
॥२१८॥
| परवाए सत्रियगादिसु परस्स अट्ठाए ओभासद, 'कोहा' जहा तुम दासो जुंगितो एवमादि, कोहगहणेण माणमायालोभाषि बतपटकम् गहिया, तत्थ माणेणं जहा अबहुस्सुतो भणति बहुस्सुए उ अहमिति, मायाए अलसियत्तणेण पादो दुक्खिस्सइत्ति गामे ण हिंडड एवमादि, लोभेण जहा कोई भर्न धेचूर्ण धुवं अणं लाभ चतिमाणो एसणिज्जपि भणइ, इमं मायाए जाहे (अणेसणिज्जति, अहवाभयओ वितहं काऊण पच्छित्तभया न कयमिति, एगग्गहणे गहणं तज्जातीयाणति हासा दिणोऽवि गहिया)गहियं, तओ एते 'हिंसगं, न मुसं बूआ' 'हिंसगं' नाम जेण सच्चेण भणिएण पीडा उप्पज्जइ तं हिंसर्ग,जहा अस्थि ते केऽबि मिया वा पसुया वा दिहार तत्थ भाणियब-ण पस्सामिति, सच्चमेव ते अपि, अपि च न तच्चवचनं सत्यमतच्चवचनं न च, यद् भूतहितमत्यन्तं तत्सत्यमितरं मृषा, जहा सयं मुसाबाय नो बृयात् तहा नोवि अन्न वयावए, 'एगग्गहणे गहणं तज्जाइयाण' मितिकाउं वदंतमवि अनं न ६ समणुजाणेज्जा, किं कारणं , मण्णइ-'मुसाबाओ उ लोगम्मि, सब्बसाहहिं ॥ २२१ ।। सिलोगो, जो सो मुसावाओ एस सब्बसाहहिं गरहिओ, सक्कादिणोऽपि मुसाबाद गरहति, तत्थ सक्काण पंचण्हं सिक्खापयाण मुसाबाओ भारियतरोत्ति, एत्थ उदाहरणं- एगण उवासएण मुसावायवज्जाणि चत्तारि सिक्खावयाणि गहियाणि, तओ सो ताणि भंजिउमारद्धो, अण्णा |य भणिओ, जहा-किमेयाणि भजसि , तओ सो भणइ-मिच्छा, णाहं भजामि, ण मए मुसावायरस पच्चक्खायं, तेसिपि सव्वा
||२१८॥ दियया णिच्छिता, एतेण कारणेणं तेसिपि मुसाबाओ भुज्जो सबसिक्खापदेहितो, किंच- 'अविस्सासी य भूताणं' मुसाबादो21
भवह, यथा किमनन यत्किचित्प्रलापिनेति', तम्हा एते दोसा जाणिऊण मम्मं सवषयत्तण बज्जेज्जा । मुसावादाविरती गता, । इदाणि अदिनादाणविरती भण्णइ, तं०- चित्तमंतमचित्तं वा० ॥ २२२ ।। सिलोगो, चित्तं नाम चेतणा भण्णइ, सा च*
SAREERRAKASH
दीप अनुक्रम [२२६२९३]
[231]