SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [4], उद्देशक -, मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : २४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१५...] गाथा ||२१०२७७|| श्रीदश- .-'तस्थिमं पढम ठाणं ॥ २१७ ॥ सिलोगो, 'लस्थिम' नाम मि अट्ठारसविहे ठाणे वयछक्के वा इमं नाम जमिदाणि भव्रतपदकम् कालिक | भपिणहिति 'पदम' णान सुत्तकमपडिवाडीए इमं पढमं चिट्ठति जत्थ साहुणो तं ठाणं 'महावीरेण देसिअं' तेण भगवया | तिलोगबंधुणा देसिन, ण अहमेव अप्पणो इच्छाए भणामित्ति, 'अहिंसा निउणा दिहति 'निउणा' नाम सव्यजीवाणं, सब्वे ६ धमो. चाहिं अणववाएण, जेणं उद्देसियादीणि भुजंति ते नहेव हिंसगा भवन्ति, जीवाजीवेहिं संजमोत्ति सव्वजीवेमु अविससेण संजमो | ॥२१७॥ हा जम्हा अओ अहिंसा जिणसासणे निउणा, ण अण्णत्थ, आह-कह सो सम्बजीयेस संजमो भवति ? कहमेव ते जीवा', भणति-1 |'जाति लोए पाणा' ॥२१८ । सिलोगो, 'जाति लोए पाणा' कयमेव, तसथावरपाणे जाणमाणो अजाणमाणो वा नो VIहणेज्जा मेव अभिण पाएज्जा. 'जाणमाणों' नाम जेसि चिंतऊण रागदासाभिभूओ पाएइ, अजाणमाणो नाम अबदुस्समाणाLA अणुवओगेण इंदियाइणावी पमातेण घातयति, एवं ते तसपाणा थावरा पाणा जाणमाणा अजाणमाणा वा नो घाएज्जइ, सो जाणओ वा अजाणो या होज्जा, सन्नी वा असबी वान बुत्तं भवइ, तं सयं जोगतिएण व हणेज्जा व अनेण हणावेज्जा, 'एगग्गहणे गहणं तज्जाईयाण' मितिकाउं हणंतमवि अब न समणुजाणेज्जा, किं पुण कारण?, मण्णइ-'सब्वे जीवावि इच्छंति ४॥ २१९ ॥ सिलोगो, सब्बजीवा अपरिसंसा जीपिउं इच्छति, ण मरिज्जिउं, मणियं च "जो जाए जातीए जीवो आयाति सोx तहि रमह । इच्छेइ जीवियं जो वेग अहिंसं पसंसेमि ॥१॥" तम्हा पाणवई घोरं नाम भयाणगं णाऊण सहमवायरं पाणपह २ १७॥ वगयगथा बज्जयंतित्ति पढम पाणाइवायतिरती भण्णति। अप्पणट्ठा परहा वा० ॥२२०॥ सिलोगो, 'अप्पणट्ठा वा व जहा कोइ अगिलाणो गिलाणो अहमितिकाऊण किंचि जेहादीणति नियएसु वा उवसंतएसु वा अनेसु वा एवंचिहेसु मग्गर, दीप अनुक्रम [२२६२९३] -*-% * ... अत्र षड् भेदे व्रत-वर्णनं क्रियते [230]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy