________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [4], उद्देशक -, मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : २४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
श्रीदशबैंकालिक
चूर्णी
-
[१५...]
गाथा ||२१०२७७||
६ धमो.
-
-
वा एगट्ठा, विउलं ठाणं भावयतीति विउलट्ठाणभावी, विउलठाणमाइस्स, भावयति नाम निव्वत्ततिीच वुत्तं भवति, विउलट्ठाण
का अष्टादश भाइस्स सील चरितं वा जिणपवयणं मोक्तुं अन्नं न भविस्सति, कहं ?, जेण हरिहरहिरनगम्भसकोलुगादिसु कहावि एसा णत्थि, | तत्थ सकाण ताव सक्ककारणेणं असुते असुते राउले पम्बइए वहाण अकप्पियाणि अणुण्णायाणि, तहा अण्णसिपि बालो दुकावतो वा हिंसादीणि आयरंतो अबंधओ, तम्हा कुतित्थियाणं सच्छंदपरिट्ठियाणं संपुष्णस्स अभावो भवइ, इई पुण जिणसासणे'सखुड्डगविअत्ताणं' ॥ २१५ ॥ सिलोगो, सह खुड्डगेहि सखुड्डगा, वियचा नाम महल्ला, तसिं 'सखुगवियत्ताणं' बालवुड्डाणति बुत्तं भवइ, वाही जेसिं अस्थि ते वाहिया, चकारेण अवाहियाणवि गहणं; तेसिं सबालवुड्डाणं वाहियावाहियाणं जे गुणा ते हयाणि भनिहिति, ते तेहिं अक्खंडफडा कायब्वत्ति, तत्थ तास पडिवक्खभृता अगुणा भन्नति, तेसु य परिहरिएसु गुणा अखंडफुडा कया चेव, ते इमे- 'दस अट्ट य ठाणाई० ॥२१६ ।। सिलोगो, एताई वाई अट्ठारसट्ठाणाई जाई पालयाए अवरज्झाइ, अवरज्झति नाम आयरइ, तत्थ एगवरमवि आयरंतो निग्रन्थभाषाओ भण्ण स्स ति, एस चेव अत्थो सुत्तफासियनिज्जुत्तीए भण्णति तं०- 'अट्ठारस ठाणाई० ॥ २६९ ।। गाथा भाणियब्वा, कयराणि पुण अट्ठारस ठाणाई', एत्य इमाए सुत्तफासियनिज्जुत्तीए भण्णइ- 'वयछक कायछक्कं, अकप्पो० ॥ २७० ॥ गाथा, वयछक रातीभोयणछकाणि वयाणि पंच, काया पुढविकाइयमाइणो छ, 'अकप्पो गिहिभायणं पलियंको गिहिणिसेज्जा सिणाणं सोहबज्जर्ण' वजणसहो एतेसु सब्वेसु पत्तेयं पत्तेयं दहब्बो, तं०- सोहबज्जणं सिणाणवज्जणं गिहिनिसज्जवज्जणं एवं सब्बत्थ भाणियब, भणियाणि अट्ठारसयि ठाणाणि, जाईत १६॥ अखंडफुल्लाणि कायवाणि, न सो विधी भणिओ जेण विहिणा वाणि अखंडफुल्लाणि कीरंति, अओ वयछक्कस्स ताव विधि भणामि,
-
AK
दीप अनुक्रम [२२६२९३]
[229]