________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
॥२१०
२७७||
दीप
अनुक्रम
[२२६
२९३]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], निर्युक्तिः [२४७ - २६८/२४५ - २६८], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक चूर्णां
६ धर्मा.
॥२१५||
य
भणइ
उत्तिन्ना असपत्ता होति नायव्वा', जिणाणं वयणं जिणवयणंतिवृत्तं भव, ते धम्मत्थकामा जिणपत्रयणमोहण्णा अविरुद्धा भवंति कहं ? जम्हा 'धम्मस्स फलं मोक्खो' गाथा, सो य सासओ अतुलो सिबे अणावाहो, सो चेव अत्थो अहिप्पाप्तीति धम्मत्थकामा, अभिप्पायंति नाम अभिलसंति वा पत्थयंति वा कामयति वा अभिप्पायति वा एगडा, लोगाइयाइणो एवं भणंति, जहा 'परलोग मुत्तिमग्गो० ।। २६८ ।। गाथा, जं ते लोगाययमादि एवं पश्नावयंति, जो परलोमो मुत्तिमग्गो मोक्खो ४ नत्थिति, तत्थ परलोगमोक्खा पसिद्धा, मुत्ति (मग्गो) नाणदंसणचरिताणि भति, अविता इहेव जिणवयणे, णो अन्नेसु कुप्पावयणेमुति, सीसो आह-कहं नज्जति जहा जीवो न ( अ )स्थि, जीवे पसिद्धे सेसा परलेोगादिभावा भविस्संति, आयरिओ धम्मत्थकामम्हणाओ गज्जइ जहा जीवो अस्थि, ण जीवाभावे धम्मत्थकामार्ण सिद्धी इच्छिज्जह, पसिद्धा य लोगे धम्मत्थकामा तुम्हा अस्थि जविति । 'हंदि धम्मस्थकामाणं ति एतस्स वक्वाणं सम्मत्तम् । इयाणि 'निग्गंधाण सुणेहि 'ति, बिगओ बाहिर मंतरो ग्रन्थो जेसि ते निग्गथा तोसेणं सुणेह 'आधार गोयरं 'ति आयारस्स गोयरो आयारगोयरो, गोयरो णाम विसओ, भीमं णाम सो आयारगोयरो कहिज्जमाणो सोआरस्स रोमहरिसं करेइ, किंमंग पुणे कीरमाणोति', 'सकलं' णाम संपुष्णं, सो य आयारो सयलो दुक्खं अहिट्टिज्जहति दुरहिट्टियं, अओ एवं दुरहिट्टियं सुणेइति । इदाणिं नवधम्माणं पच्चयनिमित्तं परवादिमतिनिरहरणनिमित्तं च इमं भन्नइ 'ननत्थ एरिसं०' ॥ २१४ ॥ सिलोगो, णकारी पडिसेधे वह, अन्नत्थसदो परिवज्जे, कुतित्थाणि परिवज्जयति, जहा जमिदाणिं मन्नति तं एरिसं न अमेसु कुप्पाचयणेति एवं परिवज्जयति, परमं नाम अणुत्तरं, दुक्खं चरिज्जतिथि दुच्चरं, सच्चदुच्चराणि अधिकम्म बट्टतीति परमदुच्चरं, बिउलं नाम विच्छिन्नंति वा अनंतंति वा बिउलंति
[228]
अन्यत्राचाराभावः
॥२१५१