SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [4], उद्देशक , मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : [२४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक चूर्णी [१५...] गाथा ||२१०२७७|| उवगृहद आयासोबग्गह वा करेइ,(मरणतदाबयो क्रमविपर्यासो वृत्तौ) असंपत्तो गओ। इदाणि संपत्तो इमेण गाहाए पच्छद्रेण गाहाए यह जिनमते कालिका भण्णह, तं०- विठ्ठीए संपाओ' अद्धगाथा, हसिअललिअउबगूहिअ ॥२६॥ गाथा, चोइसविही संपत्तो, तं०-दिहिसंपातो। धर्माथदिडिसेवणं सभासी हसित ललिय उवगृहणं दंतनधनिवातो चुंवणं आलिंगणं आदाणं करणं आसेवर्ण अणंगकिडा य,तस्थ दिद्विसंपातो | कामा६ धमो. 8 नाम जमिस्थियाए अंगे दिट्टि णिवाडेऊण पडिसाहरणं, दिविसवणं णाम जे दिट्ठीए दिष्टि निवेसया, संभासणा नाम दिडिआदि-18 विरोध: ॥२१४॥ विगारेहिं भावाणुर नाउं संभासइ, जहा एवं कर्ज भवउत्ति, हसिय नाम पणए कोवपसादेसु हासो पवनइ, ललिय नाम | कयाइ जुद्ध कयाइ गंधच्वं कदाइ नटुंति एवमादि, अहवा अगुडफोडगादीहि उबललणातो सहि वा उवललति, उवगृह णाम परिष्वक्तं, दंतनिवातो णाम दसणेहिं दसणाधरादि लुंपणं, णहनिवाओ णाम नहेहि छेदणं, अद्दवा नहग्गेहि थणोदररोमराइमादीणं आसुअणं, चुपणं नाम अपरोप्परतो बदणसमागमो, आलिंगणं णाम ईसित्ति संफरिसणमालिंगण, आयाणं णाम गहणं,। तं च सिरकरचरणथणउदरादिसु भवति, करणं नाम अवाओणीकरणं, जेण वा पगारेण काउं पाविहिति तं करणं, आसणं नाम मेहुणासेवण, अणंगकिडा नाम जो आसणा-गोसया-पोसयादिसु भवति, संमत्ता य कामकहा। इदाणिमेतेसिं सवत्ता असपत्त्या यx भण्णइ, तं- 'धम्मो अत्थो कामो' ।। २३५ ।। गाथा पाठ्या, धम्मत्थं कामादि एगओ पिडिज्जमाषा पडिसवत्तया भवन्ति, अवरोप्परओ विभज्जतिचि वृत्तं भवइ, कहं ?, 'अर्थस्य मूलं निकृतिः क्षमा च, कामस्य विसं च वपुर्वयश्च । धर्मस्य दानं च | दया दमश्थ, मोक्षस्य सौंपरमः क्रियासु ॥ १ ॥' नियडी ताव धम्मेण सह विरुज्झइ, दाणदमादीणि अत्येण कामेण य सहद IN२१४॥ विरुझीत, एत्थं पिरथरओ विरोहो भाषियच्चो, एवं गिहत्थेसु कुपासंडेसु य विरुद्धा धम्मस्थकामा भवंति, 'जिणबयणं दीप अनुक्रम [२२६२९३] [227]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy