________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
॥२१०
२७७||
दीप
अनुक्रम
[२२६२९३]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], निर्युक्तिः [२४७ - २६८/२४५ - २६८], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशबैकालिक
चूण
जच्चस्सा जे पक्खलिविसयादिसु भवन्ति, अस्सतरा नाम जे विजातिजाया जहा महामदएण दीलवालियाए, जे पुण अज्जवजाति-जाता ते घोडगा भवति, चउपदं गयं । इदाणिं कुवियं भष्णह- 'नाणाविशेषगरणं० ॥ २६० ॥ गाथा, तत्थ कुवियं नाम | घडघडिउचणियं सयणासण भायनादि गिरवित्थारो कुचियं भण्णइ, कुवियं गतं, एसो य अत्यो हव्विहो चउडिपडायारोऽवि ६ धर्मागतो । हयाणि कामो भण्णह, तत्थ इमा सुसफासियनिज्जुनी, तं० 'कामो चउचीसविहो० ॥ २६१ || माथा, ओहेण ताब
॥२९३॥
कामभेदाः
चवीसहविध कामो भवति, सो पुर्ण विभज्जमाणो दुविधो-संपत्ती असंपत्तो य, तत्थ संपतो चउदसविधो, एते दोऽवि मिलिया चवीस विधा कामो भवति, तत्थ असंपतो बायरउचिकाऊणं पढमं भन्नड़, सो इमाए गाथाए अद्धगाथाए य भण्ण, तं०'तत्थ असंपत्ती अस्थी चिंता० ॥ २६२ ॥ गाथा, तब्भावणा, मरणं दसमी, अद्वगाथा, सो य असंपत्तो दसविधो इमो, तं अत्थी चिंता सदा संसरणं विक्कवया लज्जानासो पमायो उम्मायो मरणं भावणा, तत्थ अन्थो नाम अभिप्पाओ जहा कस्सह अ दणवि इत्थीरूवं सोऊणं वा इच्छा उप्पज्जर, एवमादी, चितानाम तत्थेव अभिनिवेसो सच्छओ वा भवह इहेव रुबाइगुणा इति, सद्धा नाम तेहि रूवादीहिं अक्खित्तो तमेव कंखर, कहं नाम मम तीए सह समागमो होज्ज!!, समरणं णाम जो तमेव इच्छितश्रुत्तं समाणिं भुज्जो विप्पयोगे सरह, विक्कवया नाम तीए विप्पयोगे faraaी भवति, सोमाभिभूयो य जहोचियाणि आहाराच्छायणादीणि णाभिलसर, लज्जयासो नाम सुहुते २ तीए नामग्रहणं करेइ, मात्तिपितिना विमादीयाणवि गुरूण पुरओ ॥२१३॥ तीर नामग्रहणं करेमाणो व लज्जर, पमादो नाम सच्वारंभपवत्तणपरिच्चागो अभिनिवेसेणं, उम्मादो नाम कज्जा कज्जवच्चावच्चाणं अजाणया, मरणं नाम उम्मादस्स अंत मरणं भवति, तन्भावणा नाम राचसगतणेण तमित्थियं मण्णमाणो सादीणि
[226]