________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
||२१०
२७७||
दीप
अनुक्रम [२२६
२९३]
भाग-6 "दशवैकालिक" मूलसूत्र-३ (निर्युक्तिः+ भाष्य |+चूर्णि:)
अध्ययनं [६] उद्देशक [-] मूलं [ १५...]/ गाथा: [ २१० २७७/२२६-२९३] नियुक्तिः [ २४७-२६८/२४५-२६८], आष्यं [ ६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र - [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रदिशवैकालिक चूण
६ धर्मा.
॥२१० ॥
परश्र 'अनचि चेति ( पा. ८-४-४७ ) द्वित्वेन थकारः 'झलां जशोऽन्त' इति (पा. ८-२-३९ ) जस्त्वेन थकारस्य दकारः, 'खार चे' ( पा. ८-४-५५ ) ति बंधे थकारस्य तकारः, परगमनं, इयतीति अर्थः, कमु कान्तौ धातुः अस्य धातोः 'पदरुजविप्सस्पृशो घ' (पण. ३-३-१६ ) इत्यनुवर्त्तमाने 'मावे' ( ३-३-१८ ) ति घञ् प्रत्ययः, अनुबन्धलोपः परगमनं कामः, अथवा काम्यते स्म कामः, धर्म्मः अर्थो द्वावपि प्रथमतो वेति निपात्यन्ते, धर्मश्व अर्थव 'चायें इन्द्र:' ( पा. २ २ २९ ) समासः, सति समासे 'सुपो धातुप्रातिपदिकयो' रिति (पा. २४७१ ) सुप्लुक् 'अकः सवर्णे दीर्घः' ( पा. ६-१-१०१ ) धूर्मार्थं 'सर्वो द्वन्द्वो विभाषया एकवद्भवतीति' एकवद्भावः, 'स नंपुसक' मिति (पा, २-४१७) नपुंसकत्वे च धर्मार्थ, ततः तद्धर्मार्थं वे कामयन्ति, मोक्षमित्युक्तं भवति, ते धर्मार्थकामाः के च ते ?, निर्ग्रन्थाः, ग्रथिं कौटिल्ये धातुः, अस्य धातोः निम्पूर्वस्य 'इदितो नुम् धातोरिति ( पा. ७-१-५८) जुमि कृते 'पुंसि संज्ञायां घन् प्रायेणेति ( पा. ३-३-११४) घञ् प्रत्ययः अनुबन्धलोपः परगमनं, ग्रंथनं ग्रन्थः, स च बाह्यः सुवर्णहिरण्यवैर्यमणिमौक्तिकादिः, अभ्यन्तरः क्रोधमान माया लोमेत्यादि, निर्गतो ग्रन्थः सबाह्याभ्यन्तरो येषां ते निर्ग्रन्थाः अतस्तेषां निर्ग्रन्थानां महर्षीणामा चारगोचरमभिधीयमानं दुरहिडियं शृण्वन्तु तत्थ धम्मत्थकामार्णति एयस्स आलावयस्सवि पुरओ अत्यं भणामि, तत्थ तिष्णि इमे भाणियव्वा, तं० धम्मो अत्थो कामोति, तत्थं पढमं धम्मोचि दारं मण्णइ, सो चउब्विधो, जहा दुमपुष्क्रियाए, गवरं इह लोगुत्तरो भण्णइ, सो य इमो धम्मों बाबीसविहो० ॥ २४८ ॥ गाथा, लोगूतरो धम्म आहेण सविधो भवति, सो पुणे विभज्ञमाणो दुविधो भवइ, तं०- अगारधम्मो अणगारधम्मो य, अगारधम्मो बारसविधो अणगारधम्मो दसविहो, दुविहोंऽवि मेलिज्जमाणो बाबसइविहो भव, तत्थ जो सो बारसविहो भवइ अगारधम्मो
••• अत्र धर्मस्य भेदा: वर्णयन्ते
[223]
धर्म भेदाः
॥२१० ॥