________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
॥२१०
२७७॥
दीप
अनुक्रम
[२२६
२९३]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], निर्युक्तिः [२४७ - २६८/२४५ - २६८], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक चूर्णी
६ घर्मा.
॥२११॥
सो इमो पंच य अणुब्वयाई० ॥ २४९ गाथा, पंच अणुब्वया धूलाओं पाणातिवायाओ बेरमण यूलाओ मुसावायाओ वेरमणं' थूलाओ अदिष्णादाणाओ वेरमण सदारसंतोसो इच्छापरिमाणं, तिष्णि गुणव्वयाणि, तं०-दिसिवयं उपभोगपारंभोगपरिमाणं अणत्थदंडपरिहारो, चचारि सिक्खाववाणि तंजहा- सामाइयं देसावगासिअं पास होववासो अतिथिसंविभागो, अपच्छिममारणंतियसंलेहणासणाराहणा, एतस्स बारसविहस्स सावगधम्मस्स क्वाणं जहा पचवाणनिज्जुतीप, तत्थ जो सो दसविधोऽवि साहूणं, सो य इमो, ते० 'वनी अ महवज्जव०' ।। २५० ॥ गाथा, कण्ठया, एसो दुसविधऽवि समणधम्मो जहा दुमपुलियाए, धम्मो गओ इदार्णि अस्थी मण्णइ 'धम्मो एसुबइडो० ॥२५९॥ गाथा, धम्मो, इदाणि च अत्थो भवइ, चउब्विहो, तंजहा नामत्थो ठवणत्थो दव्यस्थो भावत्थो य, नामठवणाओ गयाओ, दने हिरण्णादि, भावत्थो दुविदो-पसत्थो अप्पसत्थो य, तत्थ पसत्थो णाणदंसणचरिताणि, अप्पसत्यो अन्नाणअविरतिमिच्छत्ताणि, तत्थ जो सो दव्यत्थो सो संखेवेग छवि भवति, वित्थरओ पुण चउसविधोत्ति, तत्थ जो सो छब्बिधो सो इमो - धद्माणि रयण० ।। २५२ ।। ( वृत्ता समग्रेयं ) गाथा, आणि रयणाणि थावरं दुपदं चउप्पदं कुवियंति, एत्थ आहेण छवियों अत्थो गतो । इदाणिं पयाणती चैव छाती अत्थाओ चउसडिविधो अत्थो निष्फज्जर, सो य इमेण गाथापच्छद्रेण भण्णइ 'चउवीसा चडवीसा० ॥ २५२ ॥ ( वृत्ती समग्रेयं ) गाथापच्छद्धं तत्थ धन्नाणि चउब्विसं रयणाणि चवींस थावरं तिविहं दूषयं दुविहं चउप्पयं दसविहं कुवियं अणेगविहं तं च अगविहमवि एवं चैव गणिज्जति, सच्चे ते भैया विडियो उसठ्ठी भवति । तत्थ धनानि चउच्च इमाहि दोहिं गाहाहिं भण्णन्ति धन्नाणि चडब्बीस० ॥ २५४ ॥ गांधा, अपास हरिमन्ध तिउडग० ॥ २५५ ॥ माथा, तत्थ जवगोधूमसालिबीहि
[224]
अर्थभेदाः
॥२११ ॥