________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [4], उद्देशक -, मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : २४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
श्रीदश-16
[१५...]
गाथा ||२१०२७७||
खचियो भवति, ण उ राया, तत्थ जे खत्तिया ण तेसि गहणं कर्य, तं तमायरियं विणयपुव्वगं उचक्कामिऊगं णिहुयपाणिपाया इमं धर्म कालिकापुच्छति-भगवं, कई तुम्भं आयारगोयरो जिणेहिं उवदिट्ठोक्ति । तओ-तेसिं सो निहुओ दंतो० ॥ २१२ ।। सिलोगो, तेसि कथकस्यचूर्णी तारायादीणं सो णाणदंसणादिगुणसंपन्नो णिहुअणाम इत्यादीहि संजओ, दंतो इंदियनाईदिएहि, सब्वाणि भूयाणि २ तेसि सब-15 ६ धर्मा. भूयाणं सुहमावहतीति सम्पभूतमुहावहो, सबभूतसुहावहो नाम सबसत्तदयावरो, सिक्खा दुविधा, तंजहा-गहणसिक्खा आसः ||
181 वणासिक्खा य, गहणसिक्खा नाम सुत्नत्थाणं गहणं, आसेवणासिक्खा नाम जे तत्थ करणिज्जा जोगा तेसि कारणं संफासणं,13 ॥२०९॥
CI अकरणिज्जाण य बज्जणया,एताए दुबिहाए सिक्खाए सुट्ठ समाउत्तो, आइक्खड़ वियखणोत्ति, चक्षिद् व्यक्तायां वाचि धातु,दा
अस्य धातोः विपूर्वस्य चलनशब्दाथोंदकम्मेकायुचि (पा. ३-३-१४८) त्यनुवर्तमाने 'गच (अनुदात्तेतच) हलादे"रिति (पा. ४|३-२-१४९) युच्प्रत्ययः, अनुबन्धलोप: 'युचोरनाका' विति (पा.७१-७) अनादेशः 'पाभ्यां नो णोऽसमानपद' इति (पा.|१|| 61८-४.१) 'अकुप्वानुम्व्यवायेऽपीति' (पा. ८-४-२) नकारस्य णकारः परगमनं, विविधमनेकप्रकारमाचष्टे विचक्षणः, आचष्टे | इति कथयति, विचक्षणः पंडितः । 'हंदि धम्मत्थकामा० ॥२१३।। सिलोगो, हंदिशब्द उपप्रदर्शने वर्तते, किमुपप्रदर्शयति । ये भवन्तः ओतव्याभिकांक्षितयोपस्थिताः ते कथ्यमानं धर्म शृण्वंतु, धृ धारणे धातुः, अस्य 'आतो मनिनक्वनिप्वनिपश्चे'(पा. ३.२-७४ ) त्यनुवर्तमाने 'अन्येभ्योऽपि दृश्यन्त' इति (पा. ३.२-७५) मनिन् प्रत्ययः, नकारेकारलोपः' 'सार्वधातुकाई- IA२०९॥
धातुकयों रिति (पा. ७-३८४) गुणः परश्च, नरकतिर्यग्योनिकुमानुषकुदेवत्वे पततं धारयतीति धम्मः, 'ऋगती' धातुः, दो अस्य धातोः 'उपिकपिगार्तिभ्यः थानति (उ०२) अः थन् प्रत्ययः, नकारलोपः अर्द्धधातुकत्वाद् गुणः, अकारो गुणः र-16
दीप अनुक्रम [२२६२९३]
[222]