SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [4], उद्देशक -, मूलं [१५...] / गाथा: [२१०-२७७/२२६-२९३], नियुक्ति : २४७-२६८/२४५-२६८], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक धर्म LALA NALIAकचकरा [१५...] गाथा ||२१०२७७|| धादश- धातुप्रातिपदिकयो' (पा. २-४-७१) रिति सुप्लुक, नकारस्य 'हलन्त्य मिति (पा. १-३-३) (हल्ल्याविति ) संज्ञा-HI बेकालिका प्रयोजनं निजित्यादिनिमित्यादुदार्थः (त्तव्युदासार्थः) 'यस्येति चे' ति (पा.६-४-१४८)अकारलोपः, गणिन् इति स्थिते 'कम्मणि चूणों * द्वितीया' (पा. २-३२) अम् परगमनं गणिन, 'गम्ल गतो, अस्य धातोः आपूर्वस्य 'करणाधिकरणयोथे' त्यनुवर्तमान 'पुसि 18 संज्ञायां घः प्रायेणे ति (पा.३-३-११८) घप्रत्ययो भवति, धकारादकारमपकृष्य घकारस्य 'लशक्वतद्धिते इदिती' (पा. १३-८) संज्ञा, प्रयोजन 'चजोः कु घिध्यतो' रिति (पा.७-३-५२) विशेषणार्थः, प्रायेण आगम्यतेऽनेनेति आगमः, तं गणिमागम-| संपन्नं नाम वायगं, एकारसंग च, अर्थ वा ससमयपरसमयवियाणगं, उज्जाणे, सरधातुः स्वरादौ पठ्यते, सरमाचष्टे तरकरेति | ₹तदाचष्ट तेनातिकामति धातुरूपं चीत चूर्ण, [ सत्या०] 'चुरादिभ्यो णि: (पा. ३.१-२५) अणुबन्धलोपः 'अत उपधाया' इति (पा. ७-२-११६) वृद्धि प्राप्ता अदन्तत्वान्न भवति, सर्वे अदन्ताः अज उपदेशाः, तेनोपधावृद्धिप्रतिषेधः, "अती लोप पाख धातुके' (पा. ६-४-४८) अत (पा. ६.४-४६) अकारस्य लोपो भवति अर्द्धधातुके परतः, सति 'सनाधन्ता धातवः। दि इति धातुसंज्ञा, अस्य धातोः संपूर्वस्य अवपूर्वस्य च तक्तवत् निष्ठे' ति (पा.१.१-२६ ) का प्रत्ययः ककारः किति विश-14 भाषणार्थः, 'आर्द्धधातुकस्येड् चलादे' रिति (पा.७-२-३५ इडागमः, टकारः उच्चारणार्थः 'सार्वधातुकार्द्धधातुकयो' रिति (पा. HI७-३-८४) अङ्गस्य गुणः प्राप्तः कित्वात्प्रतिपेधे 'निष्ठायां सेडि' ति पा. ६-२-४५) लोप: परगमन समवसरितं तं च, ते आग-1x तूण | रायाणा रायमच्चा य० ॥ ३११ ।। सिलोगो, तस्थ रायाणो बद्धमउडा. रायमचा अमच्चा, डेढणायगा सणावइप ॥२०८।। भितयो, माहणा धीयारा तेसि उप्पत्ती जहा सामाइयनिजुत्तीए, 'अदुव खत्तिया' नाम कोइराया भवइ ण खत्तियो. अनो दीप अनुक्रम [२२६२९३] 4456 [221]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy