________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
॥२१०
२७७||
दीप
अनुक्रम
[२२६
२९३]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:)
अध्ययनं [६], उद्देशक [-], मूलं [१५...] / गाथा: [ २१०-२७७/२२६-२९३], निर्युक्तिः [२४७-२६८/२४५ - २६८ ], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीशवैकालिक चूर्णी
६ धर्मो.
||२०७||
(पा. ७-१-२४) अम् भवति, 'अमि पूर्व (पा.. ६-१-१०७) अमि परतः पूर्वसवर्णः, ज्ञानं तच्च पञ्चप्रकारं ततोऽसौ श्रुतज्ञानेन वा सम्पन्नः त्रिभिर्वा चतुर्भिर्वा पञ्चभिर्वा इति दृशिर प्रेक्षणे धातुः अस्य धातोः इकाररकारलोपाभ्यां लोपे 'इरिता वे' ति पा. ३-१-५७) विशेषणार्थ:, ल्यूटिति वर्त्तमाने 'करणाधिकरणयोथे ति ( पा ३३११७) स्युद् प्रत्ययः पूर्ववत्, 'मिदेर्गुण' इति (पा. ७.३-८२ ) वर्त्तमाने 'सर्वधातुकार्धधातुकयो' रिति (पा. ७-३-८४ ) 'पुर्गतलघूपधस्य चे' ति ( ७-३-८६ ) गुणः 'अदेङ् गुणः' (पा. १-१-२) ऋकारस्य स्थाने 'इको गुणवृद्धी' इति ( १-१-३) वचनात् इकः स्थाने अकारे गुणः, उरण् रपर इति (पा. १-१-५१) फपरो भवति, परगमनं दृश्यते अनेन दर्शन इति स्थिते नपुंसकविवक्षायां पूर्ववत् दर्शनं द्विप्रकारक्षायिकं क्षायोपशमिकं च, अतस्तेन क्षायिकेण क्षायोपशमिकेन वा संपन्नं, 'पद गती' धातुः अस्य 'तक्तवतू निष्ठे' ति ( पा. १-१-२६ ) निष्ठा प्रत्ययः, ककार उच्चारणार्थः, 'रदाभ्यां निष्ठातो नः पूर्वस्य च द' (पा. ८२४२ ) इति रेफदकारादुत्तरस्य निष्ठातकारस्य नकारो भवति, पूर्वस्य च दकारस्य नकारः, परगमनं, सम्पन्न इति स्थिते नपुंसकविवक्षायां पूर्ववत, संयमतपसी 'पूर्ववद्वान्ये, ते 'रम क्रीडायां' धातुः सैव निष्ठाक्तप्रत्ययः अनुबन्धलोपः 'अनुदात्तापदेशवन तितनोत्यादीनामनुनासिकलोपो (पा. ६-४-३७) [ अनुनासिकान्तस्य गस्य ] अनुदोत्तापदेशानां तकारादौ किति प्रत्यये परतः अनुनासिकस्य लोपो भवति रतं, तयोः संयमतपसो रतं, 'गुण गुण संख्याने' धातुः चुरादौ पठ्यते, अस्य धातोः स्वार्थिको णिच, अचश्च प्रत्ययः परगमनं च गणः, गण इति स्थिते प्रथमैकवचनं सु रुत्वविसर्जनीयाँ गणः अस्यास्ति तदस्यास्त्यस्मिन्निति (पा. ५-२-९४) मतुपि प्राप्ते स्थिते 'अत इनि उनी' (पा. ५-२-११५) अतः अकारान्तात् प्रातिपदिकाद् इन् प्रत्ययो भवति, 'सुपो
| शलि
[220]
धर्म
कथकस्यरूपं
1120011