SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ||१६० २०९|| दीप अनुक्रम [१७६ २२५] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [ ५१-२०९/१७६-२२५ ], निर्युक्तिः [ २४४... / २४५ ], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूर्णी: ६ धमो. ॥२०६॥ गुणवं, विहरेज्जासि, शिवीम नाम तीर्थकरोपदेशात् सुधर्मस्वामि न स्वाभिप्रायेण ब्रवीमि । इदाणिं णामि गहियवे, अगिहियवंमि चेव अत्यंमि । जइतव्यमेव इइ जो उवएसो सो गयो णाम ॥ १ ॥ सव्वेसिंपि नयाणं बहुवि हवतव्वयं निसामेत्ता । तं सव्यमयविसुद्धं जं चरणगुणडिओ साहू || २ || पिण्डेषणाध्ययन चुण्णी संमत्ता ॥ अथ आचारकथा धर्मार्थकामाध्ययनं ॥ इदाणि भिक्खु भिक्खापविडं जड़ कोइ पुच्छेज्जा केरिसो तुम्ह धम्मोति १, ततो सो तेण भाणियच्चो, जहा-आयरियो उज्जाणे अण्णत्थ वा जस्थ, वित्ता, ते कहेयब्वं ततो ते धम्मसोयच्वनिमित्तमागच्छंति, एतेण संबंधणागस्स अज्झयणस्स चचारि अणुयोगद्वारा भाणियब्बा, जहा आवस्सगषुण्णीय, नवरं इह नामनिष्फलो महान्तियायारकहा, महंतं णिक्खिचियव्वं, आयारो friedrosो, कहा निक्खि वियन्वा, एते तिष्णि जहा खुड्ड्यायारकहाए, इत्थ इमा जिदरिसणगाहा भाणियच्या, पुच्वं 'जधाय' (जो पुवि० पृ० २४७) गाहा कण्ठया, इदाणिं सुत्ताणुगमे सुतं चक्खाणितव्यं तं अक्खलियं अमिलियं अविचामेलियं जहा अणुयोगदारे तं च इमं सुतं नाणदंसणसंपन्न, संजमे अ तवे रयं । गणिमागमसंपन्न, उज्जाणंमि समोसढं || सू० २१० ॥ 'ज्ञा अवबोधने' धातुः अस्य लट् वर्त्तमाने, 'करणाधिकरणयाचे ति ( पा. ३-३-११७ ) करणे ल्युट्प्रत्यये टकार उच्चारणार्थः लकारः लिटि प्रत्ययात्पूर्व उदात्तार्थः, 'युवोरनाका' विति ( पा. ७-१-१) अनादेशः, अकः सवर्णदीर्घत्वं, ज्ञायते अनेन ज्ञान स्थिते न इति नपुंसकविवक्षायां प्रातिपदिकार्थलिङ्ग परिमाणवचनमात्रे प्रथमा, तस्य एकवचनं सु, 'अतोऽमि 'ति अध्ययनं -५- परिसमाप्तं ... अत्र धर्म-कथकस्य स्वरुपम् वर्णयते अध्ययनं -६- 'महाचारकथा' आरभ्यते [219] धर्म कथकस्य रूपं ॥२०६॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy