SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [५१-२०९/१७६-२२५), नियुक्ति : [२४४.../२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१५...] गाथा ||१६०२०९|| श्रादश- भण्णति कल्लाणं, सो य संजमो, अणेगं नाम इहलोइयपरलोइयं, जं च साहिं पूजियं, पूजिये नाम आतिणंति पूजितंति का, उद्देशः२ वैकालिकाता अण्णेहिं वा साहहिं पूजियं भण्णइ,' घिउलं अस्थसंजत्तं' नाम विपुलं विसाल भण्णति, सो य मोक्खो, तेण विउलेण अस्थेण चूर्णी #संजुत्तं विउलत्थसंजु, अत्थसंजु णाम सभावसजुतण पुण णिरस्थियंति, 'किलिज्जमाणं सुणेह य' ति । एवं तु गुणप्पेही०' ६अ० ॥२०३।। सिरोगो, गुणा अट्ठारससीलंगसहस्साणि ते पेहमाणो णाम सेवमाणो, तहानागज्जुपिणया तु एवं पढति-'एवं तु अगुण-15 ॥२०४|| प्पेही अगुणाणं विवज्जए' अगुणा एवं अणं अगुणाणं, अणंति वा रिणति वा एगट्ठा, तं च अगुणरिणं अवंती, सोय सनकालमेव मोक्खहेउमाराहयमाणो तारिसो आराहेइ परिकम्मवितगुणेण मरणंतेऽवि संपत्ते संघरो गाम संजमो तमाराधयति ।। किंच-'आयरिए.' ॥ २०४ ।। सिलोगो, तेणाधिगारे वट्टमाणे इमं भष्णइ-तवतेणे वयः ॥ २०५॥ सिलोगो, तत्थ तवतणा। णाम जहा कोइ खमगसरिसो केणावि पुच्छिओ-तमं सो खमोचि, तत्थ सो पूयासकारनिमित्त भणति-ओमिति, अहवाल भणइ-साहूणो चेव तवं करेंति, तुसिणो संविखइ, एस तपतेणे, वयतेणे णाम जहा कोइ धम्मकहिसरिसो वाईसरिसी अण्णण पुच्छिओ जहा तुमे सो धम्मकहि चादी चा ?, पूयासकाराणिमित्त भण्णइ-आम, तोहिको वा अच्छइ, अहवा भणइ-साधुणी चव धम्मकहिणो वादिणो य भवंति, एस वयतेणे, रूवतणे णाम स्वस्सी कोइ रायपुत्तादी पवइओ, तस्स सरिसो केण पुच्छिऑ, जहा तुम सो अमुगोत्ति, ताहे भण्णति-आमंति, तुसिणीसो वा अच्छड, रायपत्तादयो एरिसा वा, एस रूवतेणे, आयारभावतेण णाम जहा महुराए कोउहलति जहा आवस्सयक्षुण्णीए स आयारतणो. भाषणो णाम जो अणभुवगतं किंषि सुर्त अत्थं वारि माणावलेवेण न पुच्छइ, चक्खाणतं वाएंतस्स वा सोऊण गेहद, एवं तवतेणादि भावीवरचणेण हालोगे व अयसादिदोसा - - BESCRecision दीप अनुक्रम [१७६२२५] - +et [217]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy