________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [५१-२०९/१७६-२२५), नियुक्ति : [२४४.../२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
कालिक
चूणों
[१५...]
गाथा ||१६०२०९||
५ अ०
॥२०॥
एगइओ णाम कोई रसलोलुयाए गिलाणादीहि कारणीह तेणियाए 'ण मे कोई विजाणयि'त्तिकाऊणं सुरमरगादीणि पिएज्जा, उशा २ अहवा गिहत्थे तेणिय इमेणप्पगारेण करेज्जा, आयरियस्स गिलाणस्स वा दाहामि, मा नाम कोइ वियाणतिचिकाऊण आइएज्जा, तस्सवपगारस्स दोसा इहलोइयाइया भण्णमाणा सुणसुत्ति, तत्थ नियडी माया भण्णइ, ते य दोसा इमे-'चट्ट सुंडिआ तस्स' ॥ १९७ ॥ सिलोगो, मुंडिया नाम जा सुरातिमु गेही सा सुंडिआ भण्णति, ताणि सुरादीणि मोत्तूणं ण अन्न रोयइ, मायामोसं च बाद, कही, जाहे सो पुच्छिऔ भवति ताहे भणइ-चाल्लोबाउलोवि एसो नत्थि,किंच-अयसो य से सपक्खे परपक्खे य भवति, जहा। एस सो वियडपाउ एवमादि, 'अनिव्वाणी' नाम जाहे ताणि सुरादीणि ण लब्भति ताहे तेसिं अमावे परमं दुखं समुप्पज्जतित्ति, अवा अणिवाणी मोक्खाभावो भण्णति, वहा असाधुता से भवति, असाधुया नाम असंजतत्तं भष्णइ, सा य असाहुआ सययं भवति, सययं णाम सव्वकालं, सो य 'निच्चुब्विग्गो जहा तेणो० ॥ १९८ ॥ सिलोगो, किंच-'आयरिए नाराके ॥ १९९ ॥ सिलोगो, इदाणं तहासविसुद्धाणं भचपाणादाणं जो भोत्ता सो भण्णइ, जहा-तवं कुब्बा मेहावी। ॥ २०१॥ सिलोगो, मेधावी दुविहो, तं०-गंथमेधावी मेरामेधावी य, तत्थ जो महंत गंथं अहिज्जति सो गंथमेधावी, मेरामेधावी णाम मेरा मज्जाया भण्णति तीए मेराए धावातीत मेरामेधावी, पणीतस्स नाम नेहविगतीओ भण्णति, ते पणीए रसे विवज्जति, न | केवलं पणीतरसं वज्जति, किन्तु मज्जप्पमादविरओ, तवस्सीति वा साहुत्ति वा एगट्टा, आइउकसो' ण तस्स एवमुक्करिसो
॥२०३३ | भवइ जहाऽइमेव एगो साहू, को अण्णो ममाहिती सुंदरोति, एवमाइगुण जुत्तस्स साधुणा इहलोइए परलोइए य गुणे भणिहामि, तं०-10 'तस्स पस्सह०' ।। २०२ ॥ सिलोगो, 'तस्स'ति तस्स अमाइणो, कल्लाणंति वा सोहणंति वा एगट्ठा, 'कल्लाणं' मोक्खो।
4%AC%+
दीप अनुक्रम [१७६२२५]
+44-4
RACRENCE
[216]