________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
||१६०
२०९||
दीप
अनुक्रम
[१७६
२२५]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णि:)
अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [ ५१-२०९/१७६-२२५], निर्युक्तिः [ २४४... २४४...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूण
५ अ०
॥२०१॥
समुदाणमेसितं तमणुएसमाणस्स नाम तमेव जिणुवदिई मेरमणुलंबभाणस्स सामण्णमणुचिठ्ठह नाम अहितं चिति । इदाणिं स पकखे तेणियां पडिसेहिज्जेति- 'सिआ एगइओ लढुं' ॥ १९० ॥ सिलोगो, सिया नाम कदाह, एगो नाम सतेसु जति एगो कोइ एरिस करेज्ज, सो य वष्णगंधरसादीहिं उनवेयं भोयणं लडूण 'लोभेण विणिगृहति लोभण नाम तंमि भोयण गिद्ध - मुच्छिओ, विविहेहिं पगारेहिं गृहति चिणिगृहति, अप्पसारियं करेइ, अनेण अंतपन्तेण ओहांडेति मा मेयमुकस्यं आयरिओ अण्णा वा कोइ दणं सगँ आइएज्जा नाम गेण्हेज्जा, जइ पुण पच्छा करेमि तो पढमालिया मिसण मंडीए वा तातो अवगासाओ गिण्हामित्ति, तस्सर्वं कुच्चमाणस्स इमे दोसा भवति, तं० 'अत्तट्ठा गुरुओ लुह्रो' ॥ १९९ ॥ सिलोगो, अत्तणो अस्थ गुरुओ, लुद्धा पसिद्धो चैच, तओ सो अत्तद्वगुरुयत्तं कुव्यमाणो सपक्खे तेशिया मायापच्चत्तियं 'बहुं पावं पक्कुव्यति' नाम अतीव कुब्बद्द पकुब्वद्द, तस्स तं संसारंगमणाय भवइ, एस ताव परलोइओ अवाओ भण्णइ, इमो पुरा इहलोइओ जहा दुत्तोसओ भवति, कहूं ?, तस्स मणुष्णाहारसमुतस्स उकोसो दन्नअलामो पायसो, भत्तस्सावि ण तुट्ठी उप्पज्जइ, अपरितुट्ठो य कहं पिन्वुर्ति लभि स्थिति ?, अहवा 'णिवाणं च न गच्छइ' एसोऽचि परलेोगावायो, णिव्वाणं सव्वम्मrखयो, मोear toवकम्मपगडीणं, गण्णभवे गच्छद, तमेवंगुणविशिष्ट निव्वाणं न गच्छा, एस ताव पच्चक्खो अपच्चक्खमवहरति । इयाणि अपच्चक्खो पच्चक्खभवहरति सो भण्णइ 'सिआ एगहओ लहुँ०' ।। १९२ ।। सिलोगो, कदाचि कोइ लुद्धो मिकखायरियाए अडमाणो विविहं पाणमोयणं लंदूर्ण जं मदगं तं मी विवण्णं विरसं च तमाहरइ, तत्थ मद्दति वा कल्लाणंति वा सोभणति वा एगड्डा, 'विवर्ण' अंबक्खलगकथंडेड कुरादीयं विवनं विरसं नाम जं समावओ विगतं रसं तं विरसं भण्णह, तं च सीतोदणादी, सो पुर्ण क्रिमस्थं
[214]
उद्देशः २
॥२०१॥