________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
||१६०
२०९||
दीप
अनुक्रम
[१७६
२२५]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः)
अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [ ५१-२०९/१७६-२२५], निर्युक्तिः [ २४४... २४४...], भाष्यं [६२...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रदिशबैकालिक चूण
५ अ०
||२००॥
एगम्हणे गहण तज्जातीयाणामितिकाउं उम्गमउप्पायादिणोऽवि गहिया, अलभमाणेण किमालवणं कायव्वं, 'बहु परघरे ०' ॥ १८६॥ सिलोगो, बहुनाम परिमाणओ तं द बहुत 'विविहं' नाम अणगप्पगार, खज्जतित्ति खादिमं, सातिज्जतीति सातिमं, एतंमिखाइम साइमे वा अलग्भमाणे ण तत्थ पंडिओ कुप्पेज्जन्ति, कि कारण, इच्छा देज्जा परो न वा परो नाम असंजओ सावओ वा अण्णो वा कोहवि वितकिज्जति सो परो तंमि ओ (अदी) यमाणे एवं चितेयन्वं जयं एतस्स अप्यज्जत्तियं बहु च से अणुवकारा, एंतेण त इच्छा दिज्ज परो न वा देज्जति । किच- 'सयणासण० ॥ १८७॥ सिलोगो, पठितसिद्धो चेव, किंच 'इत्थि पुरिसं वावि० ॥ १८८ ॥ सिलोगो, मग्गिज्जेज्जा पुरिसे वा, साय इत्थिया नवतरा वा होज्जा थेरी वा एवं पुरिसोऽवि, तं इथि पुरिसं वा डहरभावे वट्टमाणं थेरभावे वट्टमाणं 'बंदमाणं न जाइज्जा' जहा अहमेवेण वंदिउचि अवस्समेसो दाहेति, तत्थ विपरिणामादिदोसा संभवंति पुरिसें पुण बंदमार्ग २ अ किंचि वक्खेवं काऊण अण्णता वा मग्गिऊण मी तत्थेव गंतॄण मग्गह, जह ताहे पुणो वंदति तो मग्गिओ जह कदापि पडिसेहज्जा तत्थ नो अष्णं फरुसं वए, जहा-हीणं ते वंदितं तुमं अवंदओ चैव, एवमादि, अथवा एस आलावओ एवं पढिज्जइ 'वेदमाणो ण जापज्जा' बंदमाणो णाम बंदमाणो सिराकंपं पंजलियादीहि णो जाएज्जा, वायाएव वंदणसरिसाए ण जातिब्बो, जहा सामि मट्टि देवए वाऽसि, केणति वंदनसीलेण पमादयो अणाभोगओ वा बंदिओ न होज्जा तत्थ जे न बंदे न से कुप्पे' ॥ १८९ ॥ सिलोगो, तस्थ जो न बंदति तस्स उचरिं कोहो ण कायध्वो, बंदिओऽवि रायादीहिं णो समुकसेज्जा, नहा को भए समाणो संपतित्ति १, 'एथमन्समाणस्स' त्ति वसो अवधारणे वट्टर, किमवधारयति ?, पुष्बोषह विधि अवधारयति, सो एसो विही मण्णइ एतैा विहिणा पुच्चायरिएहिं
[213]
उद्देशः २
॥ २००॥॥