SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा || १६० २०९ || दीप अनुक्रम [१७६ २२५] भाग-6 "दशवैकालिक"- मूलसूत्र-३ (निर्युक्तिः + भाष्य |+चूर्णि:) अध्ययनं [५], उद्देशक [२] मूलं [१५...]/ गाथा: [ ५१-२०२/१७६-२२५] निर्युक्तिः [ २४४ / २४४...], आष्यं [ ६२...] पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र- [ ४२ ] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूर्णी ५ अ० ॥ १९९॥ ण ण नीयं कुलं अतिकमिऊण ऊसढं अभिसंधारिज्जा, 'णीयं' नाम णीयंति वा अवयंति वा एगट्ठा, दुर्गाछियकुलागि बज्जेऊण जं से फुलं तमतिकमिऊणं नो ऊसढं गच्छेज्जा, ऊसदं नाम ऊसदेति वा उच्चति वा एगहूं, तंमि ऊसढे उकोस लभीहामि बहुं वा लम्भीहामित्तिकाऊण णो णीयाणि अतिकमेज्जा, किं कारणं १, दीहा भिक्खायरिया भवति, सुत्तत्थपलिमंथो य, जडजीवरस य अण्णे न रोयंति, जे ते अतिकमिज्जति ते अप्पत्तियं करेंति जहा परिभवति एस अम्देति पञ्चइयोवि जातिवायं ण मुयति, जातिवाओ य उववृहिओ भवति । तुम्हा- 'अदीणो वित्ति०' ॥ २८५ ॥ सिलोगो, 'अदीणो' नाम अविमणो, तेसु उच्चनीयेसु कुलेसु वित्तिमेसेज्जा, एसेज्जा नाम गवेसेज्जा, जो विसीएज्जा णाम विसादो न कायच्चो, जहा हिंडतस्सऽवि मे जो (नो सं) पडइ, घरसयमवि गंतु एगमवि भिक्खं न लहामि, पडिस्सयं गच्छामित्ति, 'पंडिते'ति आमंतणं, मुच्छिओ इव मुच्छिओ (मुच्छिओ) न किंचि कज्जाकज्जं जाणइ तहा सोऽवि अमपाणगिद्धो ईरियाईसु उपयोग न करेइ, तम्हा अमुच्छिएण भोयणे भवियच्वंति, मायणि नाम 'ज्ञाऽवबोधने धातुः' अस्य धातोः मात्रापूर्वस्य मात्रावृन्दस्य 'कमणि द्वितीयेति ( पा. २-३-३ ) कर्माणि उपपदे द्वितीया विभक्तिर्भवति का पुनर्द्वितीया, अम् प्रथमयोः पूर्वः सवर्णदीर्घः, मात्रां जानातीत्येवं विगृह्य 'आतोऽनुपसर्गात् क' इति ( पा. ३-२-३ ) कप्रत्ययः, ककारादकारमपकृष्य ककारः 'किती' ति विशेषणार्थः, 'आतो लोप इति च' 'ङ्किति चे(पा. ६-४-६४ ) त्याकारलोपः, गतिकारकोपपदानां क्रुद्भिः समासवचनं प्राक् सुप्प्रत्ययः उपपदमिदं तं सुपा सह समस्यते तत्पुरुषच समासो भवति सति समासे 'सुपो धातुप्रातिपदिकयो' रिति (पा. २४-७९ ) सुप् लुक, 'जथापोः संज्ञाछन्दसोर्बहुल' मिति (पा. ६-३-२३) मात्राशब्दो इस्वः मात्रज्ञः इत्तिएण पजचं भवति, तमेव नाऊण गेण्देइ, एसणारएण होयचं, [212] उद्देशः २ ।।१९९ ।
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy