________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [५१-२०९/१७६-२२५), नियुक्ति : [२४४.../२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
[१५...]
गाथा ||१६०२०९||
वैकालिक • चूर्णी,
५ अ० ॥१९॥
अणुस्सिण्णं न कप्पइ, "तिलपप्पडगं' जो आमगेहिं तिलहिं कीरइ, तमवि आमगं परिवज्जेज्जा, 'नीम' नीमरुक्खस्स फलं, उद्देशः २ तमवि आमग परिवज्जए । किंच 'तहेव चाउलं पिट्ठ' ।। १८१ ॥ सिलोगो, चाउलं पिट्ठ भट्ठ भण्णाह, तमपरिणतधम्म | सचित्रं भवति, सुद्धमुदयं वियर्ड भण्णइ, 'तिलपिटुं' नाम तिलबट्ठो, सो य अद्धाइहिं तिलेहि जो की तत्थ अभिण्णता तिला | | होज्जा दरभिन्ना था, एवमादी नो पढिग्गहेज्जा, 'पूतियं' नाम सिद्धत्थपिंडगो, तत्थ अभिन्ना वा सिद्धत्थगा भोज्जा, दरमिना वा, एवं चाउलपिंडादी आमगं परिवज्जए । 'कविट्ठ माउलिंग च.' ॥१८२।। सिलोगो, कविट्ठमाउालेंगाणि पसिद्धाणि, मूलओ सपत्तपलासा, मूलकचिया-मुलकंदा चित्तलिया भण्णाइ, एतीस कविट्ठाईणं अनतरं लब्भमाणं आमग-असत्थपरिणतं मणसावि न पत्थए, किमंग पुण अकप्पमाणा पडिगाहेत्तए। किंच-'तहेव फलमणि ' ।। १८३ ॥ सिलोगो, मंधू-बदरचुण्णो भण्णइ, फलमंथू बदरओबरादाणं भण्णइ, 'बीयमंथू' जबमासमुम्गादीणि, एयमादि, बिहेलगरुक्खस्स फलं बिहेलगं, पियालो रुक्खो तस्स फलं पियालं, एवं फलमथु लब्भमाणमवि परिवज्जेज्जा, सांसो आइ-किमम्हेहिं घेतब्ब ?, भन्ना--'समुआणं चरे | भिक्ख. '।। १८४ ॥ सिलोगो, समुदाया णिज्जइति थोवं थोवं पडिवज्जइत्ति वुत्तं भवइ, 'चरे' नाम हिंडेज्जा, भिक्खुगहणेण साधुणो णिसो कओ, साहुणा समुयाणडा पविद्वेण उच्चावयं कुलं सदा पविसियवं. 'उच्च' नाम जातितो णो सारतो,। सारतो णो जातीतो, एग सारतोवि जाइओबि, एग पो सारओ नो जाइओ, अवयमवि जाइओ एगं अवयं नो सारओ | सारओ एग अवयं नो जाइओ एग जाइओऽवि अवयं सारओऽवि एग नो जाइओ अवयं नो सारओ, अहवा उच्च जत्थ मणु-८॥१९८॥ आणि लब्भति, अवयं जत्थ न तारिसाणचि, तहप्पगारं कुलं उच्चं वा भवउ अवयं वा भवउ, सव्वं परिवाडीय समुदाणितवं,
--CALLECTRICALCIRCTERS
दीप अनुक्रम [१७६२२५]
[211]