SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [-], उद्देशक [-], मूलं [-] / [गाथा:], नियुक्ति: [११-३३/११-३४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक श्रीदश- अंजमाणस्स असुहकम्मबंधाण भण्णंति, एतेण अभिसंबंधेण कम्मप्पवायपुवाउ, सच्चप्पवायपुरबाउ बकसुद्धी, अवसेसा अज्झयणा पच-18/ उदारवैकालिक &खाणपुग्वस्स तइयवत्पओ णिज्जूढा, वितियाएसेण दुवालसंगाओ गणिपिडगाओ णिज्जढा । जत्तोत्ति दारंगतं । इदाणि जतित्ति स्थानानि चूर्णी दारं कथ्यते, कति एताणि अक्षयणाणि?, आयरिओ आह-दुमपुफियाईणि सभिक्खुपज्जवसाणाणि रतिपक्का विवित्तचरिया चूलिया| अधि१ अध्ययनाय एताउ दो चूलाओ, जतित्ति दारं गयं । जहा ते ठचियत्ति दारं भणिज्जइ, एत्थ पंच गाहाओ 'पढमे धम्मपसंसा वितिए11 ॥८॥ हाधिति' गाहा (२०॥ प. १३)'तइए आयारकहा' गाहा-(२१॥पा १३) 'भिकखबिसोही' गाहा (२२। पा. १३) 'वयणविभत्ती गाहा ( २३ ।। ५ १३) 'दो अज्झयणा' गाहा (२४ ॥प. १५) ॥ पढमायणे धम्मो पसंसिज्जइ, सो राय इमम्हि चेव जिनशासने, नान्यत्र, मा भूदभिनवप्रवजितस्य संमोहः ततो द्वितीयाध्ययनमपदिश्यते-धर्मास्थितस्य धृतिः स्यात् 1 प्ररूपणं तदर्थमिति, 'जस्स धिति तस्स तबो जस्स तवो तस्स सोग्गई मुलभा। जे अधितिमंत पुरिसा तवोवि खलु दुल्लहो तेसि ।।१।। तृतीये सा धृतिः कस्मिन् कार्येति?, आचारे, अनेनाभिसंबंधेनाप्याचाराध्ययनमपदिश्यते, स चाचारः पदमुठ जीवनिकायेषु भवतीत्यनेन संबंधेन पड्जीवनिकायाध्ययनमपदिश्यते, पंचमे आहारादिकमृते शरीरस्थितिर्न भवति, अशरीरस्य च धर्मो न भवतीत्यनेनाभिसंबंधन पिंडेपणाध्ययनमपदिश्यते, पष्ठे साधु भिक्षागोचरप्रविष्ट केचिदाहु:-कीरशो युष्माकं आचार, तेनाभिहिताः-आचार्यसकासमागच्छथ, ततस्ते आचार्यसकासमागता नुवंति-कथयस्व कथयस्वेत्यनेन संबंधेन धर्मार्थकामाध्ययनमपदिश्यते, सप्तमे तेषामाचार्येण सावधवचनदोपविधिसंशेन निवद्येन कथयितव्यमित्यनेनाभिसंबंधेन वाक्यशुद्ध्यध्यय- ८॥ नमपदिश्यते, अष्टमे ते धर्म श्रुत्वा संसारभयोद्विग्नमनसो बुवंति-चयमपि प्रबजामः, ततस्ते आचार्य आह-प्रवजितेनाचारप्रणिधानं दीप अनुक्रम -SCRECOGESCRROCE [21]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy