________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:)
अध्ययनं [-], उद्देशक [-], मूलं [-] / [गाथा:], नियुक्ति : [११-३३/११-३४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्राक
H
श्रीदश-14
कर्तव्यमित्यनेनामिसंबंधेन आचारप्राणध्यध्ययनमपदिश्यते, नवमे आचारव्यवस्थितस्य प्रबजितस्य विनयो वर्ण्यते इत्यनेनाभि-8 दुमस्य वैकालिक संबंधेन विनयसमाधिनामाध्ययनमपदिश्यते, एतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितः स भिक्षुर्भवतीत्यनेनाभिसंबंधन समिक्ष्व- निक्षेपाः
चूणों वाध्ययनमपदिश्यते, द्वावध्ययने चूडा, तत्र प्रथमायां संयमे सीदमानस्य तस्य भिक्षोरवधावनप्रेक्षिणो दोषा वर्ण्यन्ते नरकगमनादि, सिद्धिश्च १ अध्ययने । ततः संयमविरागो(ग) मद् , अनेनाभिसंबंधेन प्रथमचूडामध्ययनमपदिश्यते, द्वितीयचूडायां तस्य भिक्षोरसीदमानस्य गुणा ब
यंते, तेन शिवमचलमसंजननमक्षयमन्यावाधापुनरावर्तकं निर्वाणमुखं भवतीत्यनेनाभिसंबंधेन द्वितीयचूडामध्ययनमपदिश्यते, एवं-13 ॥ ९ ॥
दसवेयालियरस उ पिंडत्यो बपिणओ समासेणं । एत्तो एकाकी पुण अज्ञपणं वन्नहस्सामि ॥१॥
दस एताणि अज्झयणाणि दुमपुफियादीणि सभिक्खुपज्जवासाणाणि, तत्थ पढम अज्झयणं दुमपुस्फिया, तस्स चत्तारि अणुओगदारा, तंजहा-उवामो णिवेवो अणुगमो णयो, तत्थ उवकमो जहा आबस्सए छविहो समवतारितो तहेब इहइंपि, णिक्खेवो ओहणिफण्णो तहेव परूवेऊन गाहाओ, 'अझयणस्साणयणं' गाहाओ पंच माणियन्याओ, नामणिप्फण्णो | | दुमपुफिया दोणि पदाणि, दुमं पुफिया दोण्णि पयाणि, दुमेति पदं, एत्थ गाहा'णामदुमो ठवणदुमो दम्बदुमा खत्तकालभावदुमे (॥३४॥ प. १७) णामठवणाओ गयाओ, जहा आवस्सगचुण्णीए तहेव इहईपि, दुम इति कः शब्दार्थः, दु अस्मिन् देशे विद्यते तदस्यास्त्यस्मि (पा. ५।२।९४)निति मतुप्प्राप्ते बुद्रुभ्यां मः (पा. ५।२।१०८) प्रत्ययो भवति, प्रातिप-18 दिकार्थस्य रुत्वं विसर्जनीयः द्रुमः, दव्वदुमो दुविहो-आगमतो णोआगमतो य, आगमओ जाणये अणुवउचो, णोआगमओ पुण तिविहो भवति-जाणगसरीरदव्यदुमो भवियसरीरदव्यदुमो जाणगभवियसरीवतिरितो दबदूमो इति, तत्थ जाणगसरीरदबदुमो
TIMER
दीप अनुक्रम
वाद
अध्ययनं -१- 'द्रुमपुष्पिका' आरभ्यते
... 'द्रुम' शब्दस्य नाम-आदि निक्षेपा:
[22]