________________
आगम
(४२)
भाग-6 "दशवैकालिक”- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:)
अध्ययनं [-], उद्देशक [-], मूलं -] / [गाथा:], नियुक्ति: [११-३३/११-३४], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत सूत्रांक
पुच्छइ-को मम पिया ?, सा भणइ-तुम्भ पिया पथ्वइओ, ताहे सो दारो नासिऊण पिउसगास पट्टिओ, आयरिया य तंकालं उदारश्रीदश
पाए विहरति, सो दारओ गओ चपं, आयरिएण य सण्णाभूमीगएणं सो दारओ दिट्ठो, दारएण बंदिओ, आयरियस्स तं दारय स्थानानि
| पेच्छंतस्स हो जाओ, तस्सवि दारगस्स तहेब, आयरिएहिं पुछिओ-भो दारगा' को आगमणति, सो दारगो भणह-रायगिहाउ, ट्र अधिचौँ । १ अध्ययन
रायगिहे तो त कस्स पुत्तो गत्तुओ वा', सो भणइ-सेज्जभवो नाम भणो, तस्स अहं पुत्तो, सो य किर पन्बइओ, तेहि भणिय- काराव
तुमं केण कज्जेण आगओसि, सो भणइ-अहंपि पब्वइस्सं, पच्छा सो दारो भयवं तं तुम्भे जाणही आयरिया भणंति-16 ॥ ७ ॥ जाणामि, सो कहिति ,ते भणति--सो मम मित्तो एगसरीरभूओ, पब्वयाहि तुम मम सगासे, एवं करेमि, आयरिया आगंतुं|
पडिस्सए आलोएंति-सचित्तो पटुप्पण्णो, सो पब्बइओ, पच्छा आयरिया उबउत्ता-केवद कालं एस जीवति ? जाव छम्मासा, ताहे आयरियाण बुद्धी समुप्पण्णा-दमस्स थोवयं आउं किं कायव्यंति?, तं चोइसपुब्बी कहिंपि कारणे समुप्पण्णे णिज्जूहइ,
दसपुग्यी पुण अपच्छिमो अवस्समेव णिज्जूहह, ममंपि इमं कारणं समुप्पण, अहमपि निज्जुहामि, ताहे आढतो णिज्जु-| 1| हिउं, ते व निज्जूहिज्जता वियाले निज्जुढा थोबावसेसे दिवसे, तेण तं दसवेयालियं भणिज्जतित्ति, 'जे पडुच'त्ति दारं गये ॥
__इयाणि जत्तोत्ति दारं वणिज्जइ, एत्थ गाहाओ तिणि आयप्पवायपुब्वा गाहा (१६५०१३) सच्चप्पबायपुब्धा'[3 (१७प. १३) गाहा--'वितिओविय आदेसो'(१८५.१३) गाहा, आयप्पवायपुवा णिज्जूढा होइ धम्मपनचीति, सा एसा चेव ॥७ ॥
छजीवणिया धम्मपण्णनिति भण्णति, कम्मप्पवायपुग्या उ पिंडेसणा. सीसो आह-केणाभिसंबंधेण कम्पप्पवादपुग्ये कम्मे पण्णि-121 ट्रज्जमाणे पिंडेसणा भण्णइ ?, आयरिओ आह-'आहाकम्मं झुंजमाणे कइ कम्मपगडीओ बंधह ?' जहा भगवतीए, मुद्धं च पिंडं
दीप
अनुक्रम
... दशवैकालिक सूत्रस्य उद्धारस्थानानि एवं अधिकार:
[20]