________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [५१-२०९/१७६-२२५), नियुक्ति : [२४४.../२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
चूणों
द
[१५...]
गाथा ||१६०२०९||
दिति (पा.७१-२३) वर्चमाने 'अतोऽम् (पा. ७-१-२४', अतः अकारान्तात्प्रातिपदिकाम् अम्, अतो गुणः, परपूर्णच, सर्वति। श्रीदश-पर्स
उद्देशः२ वैकालिक
भुज पालनाम्यवहारयोः धातुः, अस्य धातोः 'वर्तमाने लटि'ति (पा.३२-१२३) लट् प्रत्ययः, टकारलकारयोरनुवन्धलोपः, लस्य तिपादयो भवन्तीति सर्वतिप्यतिप्रसंगे प्राप्ते 'अनुदात्तङित आत्मनेपदं (पा.१-३-१२) भवति, किं पुनरात्मनेपदं | भवति ?, तङानावारमने (पा. १-४-१००) तत्र सर्वात्मनेपदप्रसंगे प्राप्ते तिङनीणि त्रीणि प्रथममध्यमोत्तमानि (पा.१-४-१०१)
४. प्रथमपुरुषस्यैकस्मिन्नर्थे एकवचनमुपादीयते, तं तकारादकारमपकृष्य 'टित आत्मनेपदानां टेरेत्व'मिति (पा. ३-४-७९) अका॥१९॥
| रस्य एकारः 'कर्तरि शपि' ति (पा. ३-१-६८) शपि प्राप्ते 'रुधादिभ्यः नम्' (पा. ३-५-७८) मकारः 'मिदचोऽन्त्यात्परः।
(पा.१-१-४७) इति विशेषणार्थः, अकार उच्चारणार्थः, लस्य तिपादयो भवन्तीति प्रातिपदिकप्रसंगे प्राप्ते शेषात् करि परस्मै-17 ४ पर्द' (पा.१-३-७८) भवति, किं पुनः परस्मैपदं भवति, प्रातिपदिकसका इत्येवमादि, तत्र प्रथमपुरुषस्य एकस्मिन्नर्थे एक-५ है बचनमुपादीयते, तिपू, पकारलोपः इकारः नित्यं ङित' (पा. ३-४-९९) इतश्चेति (पा. ३-४-१००) इकारलोपः 'कर्तरि शपिति
(पा. ३-१-६८) शप् प्राप्ते 'तुदादिभ्यः शः' (पा ३-१-७७) प्रत्ययः, शकारादकारमपकृष्य शकारः सार्वधात्वर्थः यासुद् | परस्मैपदेपदाचो किच्चेति (पा. ३-४-१०३) यासुद्, टकारस्य 'आयन्तौ दकिती' इति (पा.१.१-४६) विशेषणार्थः, उकार | उच्चारणार्थः, 'लिक सलोपोऽनन्त्यस्यै' वेति सकारलोपः, 'अतो या इय' अतः-अकारान्तादगादुत्तरस्य या इत्येतस्य इय | |१९३॥
आदेशः, 'लोपो व्योली ति (पा.६.१-१६) यकारलोपः 'आद्गु ण' इति (पा. ६-१-८१) गुणः भवत्येकच पूर्वपरयो, द्रा परगमन, उत्सृजेत्, नकारादकारस्य उकारेण सह आदू गुण (पा. ६-१-८७) नोत्सृजेत्-न छहए, ण सुभि सुभि भोच्चा
1%
दीप अनुक्रम [१७६२२५]
[206]