________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [५१-२०९/१७६-२२५), नियुक्ति : [२४४.../२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
उद्देशः२
[१५...]
गाथा ||१६०२०९||
॥१९४||
दुभि परिठवेज्जा, एगग्गहणे गहणं तज्जातीयाणमितिकाउं दुग्गंधगहणेण दुवण्णदुरसादीवि भेदा गहिया, सुगन्धमहणेणावि वकालिकादपिसत्थवण्णरसाहदा गहिया। सीसो आह-जह एवं सिलोगपच्छद्धं पुचि पढिज्जह पच्छा पडिग्गी सेलिहिताण, तो अस्थो। चूर्णी.
सुहगज्झयरी भवति, आयरिओ भणइ महमुहांच्चारणस्थ, वाचत्ता य सुत्तवन्धा, पसत्थं च पडिग्गहगहणं उदेसगस्स आदितो। x भण्णमाणं भवतित्तिातो एवं सुतं एवं पढिज्जति, ते पुण दुगंध वा सुगन्धं वा कत्थ भत्तं होज्जा', 'सज्जा निसीहियाए'18 |॥ १६१ ।। सिलोगो, सज्जा-उवस्सतादि मट्ठकोट्टयादि, तहा निसीहिया जत्थ समायं करेंति, अहवा सेज्जाए वा निसीयाहिएति, | तासु सेज्जानिसीहियासुची होज्जा गोयरगसमावण्णो बालचुडखवगादि मट्ठकोहगादिसु समुदिडो होज्जा, ततो सो अया-10 वयहूं नाम ण यावय, उहुँ(ऊणं)ति उत्तं भवति, 'जइतेण न संथरे' सिलोगो, सो पुण खमओवा होज्जा दोसीणो वा गंधितो, एए वा बालकेसु विधरेसु एतेहिं गंधियं, तं च अयावय8 'ततो० ॥१६२॥ पुण भत्तपाणगवेसणहाए उत्तरइ, उत्तरमाणो य तेणेव विहिणा पुव्यमणिएण जो पढमुद्देसएणं 'संपत्ते भिक्खकालीम' एतो आरम्भ जो विही भणिओ तेण विहिणा इमेण उत्तरेण य | गवेसेज्जा, उत्तरा नाम पुष्वभणियाता दाणि जो विधी मण्णिहिति, सो य उत्तरी इमा- 'कालेण निक्खमे भिक्खू०' ॥ १६३ ।। सिलोगो, 'कालेणं'ति गामनगराइसु भिक्खाबेलाए उवस्सयाओ निक्खमेज्जा, तहेव य कालेण चेव उच्चे जोतिसिए (चिओ जो तमि) पडिकमज्जा, पडिकमज्जा नाम नियवेज्जा, णियं च खेतं पहुप्पति, कालो पहुप्पति, भायणं | पहुप्पति, तं हिंडिउं, एत्थ अट्ठ भंगा, 'अकालं च विवज्जेचा' णाम जहा पडिलहणवेलाए समायस्स अकालो, सज्झायवेलाए मडिलेहणाए अकालो एवमादि अकालं विवज्जित्ता 'काले कालं समायरे' तं भिक्खावेलाए मिक्वं समायरे, पडिलेहणवेलाए
CRACCORDCRACE
दीप अनुक्रम [१७६२२५]
॥१९४॥
... अत्र 'जयणा' वर्णयते
[207]