________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य+चूर्णि:) अध्ययनं [५], उद्देशक [२], मूलं [१५...] / गाथा: [५१-२०९/१७६-२२५), नियुक्ति : [२४४.../२४४...], भाष्यं [६२...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
श्रीदश-1
चूर्णी
[१५...]
गाथा ||१६०२०९||
५.अ०
॥१९२॥
जम्मि भायणे असणादिदा सो पडिग्गहो, 'लिह आस्वादने' धातुः, अस्य धातोः संपूर्वस्य 'अलखल्योः प्रतिषेधयोः प्राक्क्त्वे'त्य- उद्देशः२ (पा. ३-४-१८) नुवर्तमाने 'समानकर्तृकयोः पूर्वकाल' (पा. ३-४.२१) इति त्वा प्रत्ययः, ककारः 'किङतिचे ति (पा.१-१-५) | गुणवृद्धिप्रतिषेधार्थः, 'हो' इति (पा. ८-२-३१) हकारस्य ढकारः 'झषस्तथो धोऽधः' इति (पा.८-२-४०) तकारस्य धकार, ।'ष्टुना एटु'रिति (पा. ८-४-४१) ष्टुत्वेन धकारस्य ढकारः, 'ढोढे लोप:' इति (पा. ८-३-१३) ढकारस्य लोपः, 'दलीपे। पूर्वस्य दीर्घोऽण' इति (पा. ६-३-१११) दीर्घत्वं, समेकीभावेन लीदत्या इति 'प्रादय' इति (पा. १-४-५८) समासः 'गतिकारकोपपदानां कृद्धिः समासवचन मिति (पा. ६-२-१३९) 'सुपो धातुप्रातिपदिकयो'रिति (पा. २-४-७१) सुक्लुक, IP अकृतव्यूहाः पाणिनीयाः कार्य हप्त्वा प्रतिनिवर्तत इति निमित्ताभावे नैमित्तिकस्याप्यभावः, सलह इति स्थिते 'समासे नपूर्व 18 त्यो ल्यापति (पा. ७-१-३७) क्त्वाप्रत्ययस्य ल्यप् आदेशः, पकारः पूर्ववत्, लकारः लिहतिप्रत्ययात्पूर्व उदाचाथैः, परगमन, संलिश, तं पडिग्गहं सलिहिता नाम पदेसणीए भत्तावयवाणमसेसाणं बयणे पक्खेयो, 'लिप उपदेहे' धातुः, अस्य धातोः भावे| (पा. ३-३-१८) घञ्प्रत्ययः अनुबन्धलोपः पुगंतलघूपधगुणपरगमनानि, लिप्यते तस्य लेपः, लेवमायाए नाम जाव लेपदेशावसेस ताव संलिहेज्जा, यम उपरमे धातुः, अस्य धातोः सम्पूर्वस्प 'तक्तवतू निष्ठे'ति (पा. १-१.२६) क्तप्रत्यया, ककारः। 'किकति चेति (पा.१-१-५) विशेषणार्थः, 'अनुदाचोपदेशवनतितनोत्यादीनामनुनासिकलोपो झालि किती'ति (पा.६-४-३७) | अनुनासिकान्तस्य झलि किति परतः अनुनासिकस्य लोपो भवति, परगमनं, संजओ नाम अप्पमचो, दुटो गन्धः दुर्गन्धः अशा- IC१९२॥ मनः अप्रीतिकरः अमनोज्ञो, दुर्गन्धं च सुगन्भं वा, सर्वशब्दो अशेषवाची, सर्व प्रातिपदिक, नपुंसकविवक्षायां सु 'स्वमोनपुंसका-12
FORSCICIE5%BCReceio
दीप अनुक्रम [१७६२२५]
ॐ
[205]