SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ॥६० १५९|| दीप अनुक्रम [७६ १७५] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], निर्युक्तिः [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूर्णी ५ अ० ॥१९१॥ आगंतुं भाई--मम पाणियतडे पोची विस्सरिया, गोहो विसज्जिओ, तेण घोडगो दिट्ठो, आगन्तुं कहियं. तेण मागवणण णायंजहा परिव्वायएण उदारण कहियं, तेण परिव्वायओ भण्णइ- जहा जाहि, णाहं तब निधि उदतं वहामि, निबिड अप्पफलं भवइ, एरिसो मुहादायी दुल्लभो । महाजीविंमि उदाहरणं- एगो राया धम्मं परिक्खति को धम्मो १, जो अनिब्बिई जई, तो तं ★ परिक्खेमित्तिकाउं मणुस्सा संदिडा राया मोदए देति, तस्थ बहवे कप्पाडियादयो आगया, पुच्छिज्जेति तुम्भे (केण ) मुंजह ?, अण्णो भणति अहं मुद्देण गुंजामि, अण्णो- अहं पाएणं, अभो- अहं हत्थेहिं, अण्णो-अहं लोगाणुग्गण, सच्चे ते रन्नो कहिज्जति, चेन्नओ आमओ, ओ तुमंण जाह, भगइ- ' अहं मुद्दा भुजामि, ' रण्णो कहिये, ताहे रण्णा बेल्लओ पुच्छिओ भणजो जेण उल्लग्गइ सो तेण भुंजर, कहं ?, जेण जे ताव भवतं आउहेहिं आराति ते आउधेहि भुंजांति, लेहगाहिणो करेहिं, दूता पाएहि, गंधन्विया गीएण सूयमागधादिणो वायाए, कुतित्थियादि मुहममलादीहिं, अहं मुहाए जामिति, वाहे सो राया एस धम्मोतिका ऊणं आयरियसगासे धम्मं सोऊण पव्वइओ, एरिसो मुहाजीवी भण्णह, जो व मुहादायी जो ग मुहाजीची एते दोऽवि सिज्यंति, जाब य ण परिणिव्वायंति ता देवलोगेसु य पच्चायायंति, बेमि नाम तीर्थकरस्य सुधर्मस्वामिनो (बो) पदेशाद् ब्रवीमि न स्वा भिप्रायेणेति । ॥ पिण्डेषणाध्ययनप्रथमोदेशकचूर्णी समाप्ता ॥ उद्देशक २ पिंडेपणा अध्ययनस्य पढमउद्देसए ण जं भणियं तमिदाणिं भष्णति, तंजहा- 'पडिग्गहं संलिहित्ताणं' ॥ १६० ॥ सिलोगो, 'ग्रह उपादाने ' धातुः अस्य धातोः प्रतिपूर्वस्य 'ऋदोरपि' ( पा ३-३-५७ त्यनुवर्त्तमाने 'ग्रहवृनिश्विगमधे 'ति ( पा. ३-३-५८) अप्प्रत्ययः, पकारः 'अनुदात्तौ सुप्पिता' (पा. ३-१-४) विति विशेषणार्थः, परगमनं प्रतिग्रहं परिगिज्झति [204] उद्देश। २ ॥ १९९॥ ॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy