SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ॥६० १५९|| दीप अनुक्रम ७६ १७५] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+भाष्य|+चूर्णिः) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], निर्युक्तिः [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूण. ५ अ० ॥ १९०॥ । अष्णो- मोक्खो तणिमित्तं आहारयन्वंति तम्हा साहुणा सम्भावा शुकूलेसु २ साधुति (न) २ जिम्भिदियं उबालमइ, जहा जमेतं मया लद्धं एवं सरीरसगडस्स अक्खोवंग्सरिसन्तिकाऊण पउत्तं, न चष्णरूचवलाइ निमित्तंति, तं मधुघयमिव भुंजियां साहुणा, जहा महुषयाणि जति तातं असोहणमवि भुंजियां, अहवा जहा महुययं हणुगाओ हणुगं असंचारेहिं भुंजितब्वं । 'अरसं विरसं ० ' ॥१५७॥ सिलोगो, अरसं नाम असंपचरसं, हिंगुलवणादीहिं संभारेहिं रहियं, विरसं नाम सभाओ विगतरसं विरसं भण्णइ तं च पुराणकण्डवनियसीतोदणादि 'सूचियं तंग मंथुकुमासा ओदणो वा होज्जा, मंधू नाम बोरचुनजवचुत्रादि, कुम्मासा जहा गोलछविसए जबमया करेंति, तेन तप्पगारं भोयणं । ' उप्पण्णं णाइ० ' ॥ १५८ ॥ सिलोगो, उप्पष्णं नाम जं अप्पं वा बहुं वा फासुग लद्धं तं णातिहीलेज्जा, गगारो पडिसेहे बइ, अतिसदो अतिक्कमे, हीलणाजिंदणा तत्थ साहुणा इमं आलंबणं कायध्वं जहा मम संथवपरिधारिणो अणुवकारियस अप्पमवि परो देति तं बहु मणियवं, जं विरसमयि मम लोगो अणुवकारिस्स देति तं बहु मनपब्वं अहवा इमं आलंबणं कायध्वं 'मुहाल मुहाजीवी' | सिलोग, मुहालद्धं नाम जं कॉलवेंटलादणि मोतृणमितरहा लद्धं तं मुहाल, मुहाजीवि नाम जे जातिकुलादीहि आजीवणबिसेसेहिं परं न जीवति तेण मुहालद्धं आहाकम्माईहि दोसेहिं वज्जियं मोत्तन्वंति । किंच-' दुलहाउ मुहादाई ॥ १५९ सिलांगो, सोम महादायि एरिसो, जहा एगो परिव्वायगो, सो एगं भागवतं उबडिओ अहं तव गिहे वासारचं करेमि मम उ वहाहि तेण भणिओ-जह मम उदंतं न बहसि एवं होउत्ति, से सो भागवओ सेज्जभत्तपाणादणा उदतं बहद्द, अण्णदाय तस्स घो डओ चोरेहिं हिओ, अविष्यभायंतिका ऊण जालीए बद्धो, सो य परिब्वायओ तलाए हायओ गओ, तेण सो घोडओ दिट्टो, ॥ [203] उद्देशः २ ॥ १९०॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy