SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१५...] गाथा ॥६० १५९|| दीप अनुक्रम [b& १७५] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+भाष्य|+चूर्णिः) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०- १५९/७६ - १७५], निर्युक्तिः [ २३५-२४४ / २३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूण ५ अ० ॥१६८॥ इिंडियव्यत्ति, गोयरो चेव अग्ग २ तंमि गओ गोयरग्गगओ, अगं नाम पहाणं भण्णइ, सो य गोयरो साहूणमेव पहाणो भवति, न उ चरगाईणं आहाकम्मुदेसियाइर्भुजगाणंति, सुणीणाम णाणित्ति वा सुणित्ति वा एगट्ठा, सो य मुणी चउन्विहो भणिओ, णाममुणी ठेवणामुणी दव्वमुणी भावमुणी, नामटवणाओ गयाओ, दव्वमुणी जहा रयणपरिक्खगा एवमादि, भावसुणी जहा संसारसहावजाणमा साहुगो सावगा वा, एत्थ साहूहिं अधिगारो, सेसा उच्चारियसरिसत्तिकाऊण परूविया, चरसदो गमणे वड, मंदो चउव्विहो- नाममंदो ठवणामंदी दव्यमंदो भावमंदा य, नामठवणाओ गयाओ, दव्यमंदो जो तणुयसरीरो एवमाइ, भावमंदो जस्स बुद्धी अप्पा एवमादी, एते उच्चारियसरिसत्तिकाऊणं परुविया, इह पुण गतिमंदेण अहिगारो, उब्बिग्गो नाम मीतो, न उब्विग्गो अणुव्विन्गो, परीसहाणं अभीउति वृत्तं भवति, अव्यक्खित्तेण चेतसा नाम णो अट्टज्झाणोवगओ उक्खेवादिणुवउत्तो, कहं गंतव्वं ?, भण्णइ- 'पुरओ जुगमायाएं, पेमाणी महिं चरे । वज्जेतो बीयहरियाणि, पाणे यदगमहियं (६२-१६३ ) पुरओ नाम अग्गओ, जुगं सरीरं भण्णइ, तावमेतं पुरओ अंतो संकुडाए वाहिँ वित्थडाए सगडुद्धिसंठियाए दिडीए, दूरनिपायदिट्ठी पुण विध्यगि मुहुमसरीरं वा सतं न पास, अतिसन्निकिदिडीवि सहसा दद्दूण ण सकेर पार्द पडिसाहरिउ, चकारेण य सुणमादीण रक्खणडा पासओवि पिओवि उचओगो कायच्यो । अन्ने पति- 'सव्वत्तो जुगमायाए' नातिदूरं गंतूर्ण पासओ पिडओ य निरिक्खियन्वं, पेहमाणो णाम णिरिक्खमाणो, महि पुढवीं चरे नाम गच्छे, पुरओ जुगत पेहमाणेण किं परिहरियव्वं १, भण्णइ- 'बज्जेतो षीय हरियाई' वज्जैतो नाम परिहरतो, बीयगहणेण बीयपज्जवसाणस्स दसभेदभिण्णस्स वणष्फइकायस्स गहणं कर्य, अहवा हरियगहणेण सम्यवणप्फई गहिया, पाणग्गहणणं बेइंदियाईणं तसाणं गहणं, [181] गमन विधिः ॥१६८॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy