________________
आगम
(४२)
प्रत
सूत्रांक
[१५...]
गाथा
|६०
१५९||
दीप
अनुक्रम
[७६
१७५]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य|+चूर्णि:)
अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०- १५९/७६- १७५], निर्युक्तिः [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूर्णां
५ अ०
॥१६९ ॥
दगग्गहण आउकाओ समेदो गहिओ, माडियागहणणं जो पुढविकाओ अडवीओ आणिओ संनिवेसे वा गामे वा तस्स गहणं, एगग्ग्रहणे गहणं तज्जाईयाणामितिकाउं अगणिवाणोवि गहिया, संजमविराहणा भणिया । इदाणि आतविराहणा संजमविराहणा ये दोषि भण्णीत- 'ओवायं विसमं खाणुं, विज्जलं परिवज्जए। संकमेण न गच्छेज्जा, विज्जमाणे परकमे (६३-१६३) ओवायं नाम खड्डा, जत्थ हेडाभिमुहिं अवयरिज्जद, विसमे नाम निष्णुण्णयं, खाणू नाम कई उद्धाहुतं, विगयं जलं जत्थ तं विजलं, सो य चिखलो, परिवज्जए नाम सब्वेहिं पगारेहिं बज्जए परिवज्जए, संकमिज्जति जेण संकमो, सो पाणियस्स व गड्डाए वा भण्णइ, तेण संकमेण विज्जमाणे परिकमे णो गच्छेज्जा, असई पुण गच्छेज्जा, विसमे य पंथे गच्छमाणस्स इमे दोसा भवंति, तं० पवईत व से तत्थ, पक्वलंते व संजए । हिंसिज्ज पाण भूते य, तसे अदुख धावरे (६४-१६३) ते तत्थ पवडते वा पक्खलते वा हत्याइलसण पावेज्जा, तसथावेर वा जीवे हिंसेज्जा, एवं पाऊण साधुणा किं कायव्वंति ?, भण्णह- 'तम्हा तेण न गच्छेज्जा, संजए सुसमाहिए। सति अण्णेण मग्गेण, जयमेव परक्कमे ( ६५-१६३ ) जम्हा एते दोसा तम्हा विज्जमाणे गमणपहे ण सपच्चत्राएण पण संजएण सुसुमाहिएणं गंतव्वं, 'सति' चि जदि अण्णो मग्गो अस्थि तो तेण न | गच्छेज्जा, जयमेव परकमे णाम जति अष्णो मग्गो णत्थि ता तेणवि य पहेण गच्छेज्जा जहा आयसंजमविराहणा ण भवर, भिक्खायरियाए गच्छमाणो इमं पुढविककायजयणं करेज्जा इंगालं छारियं रासिं, तुसरासिं व गोमयं । ससरक्खेहिं ॥ १६९॥ पाएहि, संजओ तं नमे (६६-१६६ ) ससरक्खेहिं- सचित्तरया इण्णेहिं मा तस्स सचितरयविराहणा भवइ, अतो एयाणि परिहरिज्जति, एवं किण्डमट्टियाता परिहरियन्वाओ, नीलमट्टियामरण सेसमट्टियाओ परिहरियन्चाओ, एवं सेसावि वण्णा
••• आत्म-संयम विराधना वर्णयते
आत्मसंयम विराधना
पृथ्वीयतना
[182]