________________
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५), नियुक्ति : [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
श्रीदश-
मक्तपान
पणा
चूर्णी. I ५ अ०
8 धातुः, अस धातोः अच् प्रत्ययः अनुबन्धलोपः परगमने क्रमः, क्रमो नाम परिवाडी भण्णइ, 'युजिर जोगे' धातुः, अस्य धातोः।
पा अकारि च कारके संज्ञायां (पा. ३-३-१९) धम् प्रत्ययः अनुबन्धलोपः 'चजो कुपिण्यतो' रिति (पा. ७-३-५२) कुवेन जकारस्य गकारः, 'पुगतलघूपधस्य चेति (पा. ६-३-८६) गुण: योगः, तस्स कमस्स जोगो कमजोगी, मत्तपाणाण लाग
पसिद्धाणि, 'इषु इच्छायां' धातुः, 'हेतुमति चेति (पा. ३-३-२६) णिच प्रत्ययः अनुबन्धलोपः, 'पुगन्तलघूपधस्य चे' ति| कापा.६-३-८६ ) गुणः एप 'सनायन्ता धातव' इति (पा.३.१.३२) धातसंज्ञायां ल्युट 'योरनाका बिति (पा. ७.२-२ )। | अनः एपण खीविवक्षायां 'अजायत्तष्टा (पा. ४-१-४) एपणा, गोः एषणा (पा.३-३-१७) अवर स्फोटायनस्य (पा.६.१-१२३)। गोशब्दस्य अवकादेशः गवेषणा, गवेसणा मग्गणा भण्णइ, सा य भिक्खा कत्थ गरेसियव्यत्ति ?, भण्णति- 'से गामे वा नगरे वा, गोवरग्गगओ मुणी । चरे मंदमणुब्विग्गो, अव्यक्वित्तेण चेयसा॥(६१-१६३) 'सेति निसे, किं निदिसति', जो सो संजयविरयपडिहयपच्चक्खायपावकम्मो मिक्खू तस्स निदेसोति, गामनगरग्गहणेण सेसावि खेडकम्बडमडंबनिगमादिभेदा गहिया, गोयरो नाम भ्रमण पर गत्यर्थः धातुः, अस्य धातो: 'पुंसि संज्ञाया'मिति (पा. ३-३-१२८) घप्रत्यये वत्तेमाने 'गोचरसंचरवहब्रजव्यजापणनिगमायेति (पा. ३-३-११९) घप्रत्ययान्तः निपात्यते, गावश्वरंति अस्मिन् देशे गोचरः। जहा गावीओ सदादिसु विसएसु असज्जमाणीओ आहारमाहारेंति, दिट्ठतो बच्छओ वाणिगिणीए अलंकियविभूसियाएं चारुबे-1 सायवि गोभचादी आहारं दलयतीति तंमि गोभत्तादिम्मि उवउत्तो ण ताए इस्थियाए रूवेण वा तेसु या आभरणसदसु ण वा मंधफासस मुच्छिओ, एवं साधुणावि विसएमु असज्जमाणेण समुदाणे उग्गमउपायणासुद्धे निवेसियबुद्धिणा अरत्तदुद्रुण मिक्खा
CCCESCRACHNICHEACHESO
॥१६७॥
[180]