SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आगम (४२) | भाग-6 “दशवैकालिक'- मूलसूत्र-३ (नियुक्ति:+|भाष्य +चूर्णि:) अध्ययनं [५], उद्देशक [१], मूलं [१५...] / गाथा: [६०-१५९/७६-१७५], नियुक्ति : [२३५-२४४/२३४-२४४], भाष्यं [६१-६२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक भक्तपानपणा [१५...] गाथा ॥६०१५९|| श्रीदश- धातुः,अस्य धातोः संपूर्वस्य प्रपूर्वस्य च 'तक्तवतू निष्ठे' ति (पा. १-१-२६)क्तः प्रत्ययः अनुबन्धलोपः परगमन 'अकः सवर्णे बैंकालिकाल दीर्घः' (पा. ६-१-१०१) संप्राप्त इति स्थिते प्रातिपदिकार्थे सप्तम्यधिकारे तस्य एकवचनं कि अनुबन्धलोपः 'आद् गुणः चूर्णी (पा. ६-१-८७) संप्राप्ते, तस्थ संपत्ते नाम सोभणेण पगारेण पचे संपत्ते 'भिक्ष भिक्षायामलाभे लाभेच' धातुः, अस्य धातो: ५अ० अधिकारे अप्रत्ययान्ते 'गुरोध हल' इति (पा. ३-३-१०३) अप्रत्ययः अनुबन्धलोपः परगमने भिक्ष इति स्थिते 'अजाचंतष्टापू ॥१६६|| (पा. ४-१-४) सु भिक्षा, भिक्षा पसिद्धा चेव, ताए भिक्खाए कालो भिक्खाकालो तमि भिक्खकाले संपत्ते अण्णस्स अट्ठाए गच्छेज्जा, जइ पुण भिक्खाकाल ऊणे अहिगे वा बोयरइ तो भिक्खं न लभइ, 'भ्रम अनवस्थाने' धातुः, अस्य धातोः 'तक्तवतू निष्ठे' ति (पा. १-१-२६ ) क्तः प्रत्ययः अनुवन्धलोपः 'अनुनासिकस्य क्विझले द्वितीति (पा. ६-४-१५) अनुनासिकस्याङ्गस्य आकारो भवति परगमनं संभ्रान्तः, असंभंतो नाम सव्वे भिक्थायरा पबिट्ठा तेहिं उच्छिए भिक्ख न लभिस्सामित्तिकाउंमा | तुरेज्जा, तुरमाणो य पडिलेहणापमाद करेज्जा, रियं वा न सोधेज्जा, उपयोगम्स ण ठाएज्जा, एवमादी दोसा भवति, तम्हा असंमतण पडिलहण काऊण उपयोगस्स ठायित्ता अतुरिए भिक्खाए गंतव, 'मूळ मोहसमुच्छ्राययोः' धातुः, अस्य धातोः क्तप्रत्ययः, अस्य धातोः सेदहलादिति इडागमः अनुवन्धलोपः परगमने मूञ्छितः न मूञ्छितः अभूम्छितः, अमूञ्छितो नाम समुयाणे मुच्छे अकुच्चमाणो सेसेसु य सद्दाहोवसएस, इदं प्रातिपदिक, अस्य प्रातिपदकस्य 'कर्तृकरणयोस्तृतीयेति (पा. २-३-१८) तृतीया, तस्या एकवचनं टा, अनुबन्धलोप: स्यदाद्यत्वं अतो गुणः परः पूर्व: 'टासिङसामिन्सत्स्याः (पा. ७-१-१२) टा इत्येतस्य इनादेशः 'अनाप्यक' इति (पा. ७-२-११२) इदमः अनादेशः परगमनं अनेन, इमेण नाम जो इदाणि भनिहिति, 'क्रम पादविक्षेपे'। SE%CEREMORRESTERDCORRECRECile दीप अनुक्रम [७६१७५] ... भोजन-पानस्य गवेषणा वर्णयते [179]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy