SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत श्रीदश- वकालका चूणीं सूत्रांक [१-१५] गाथा ||३२५९|| ४ अ० ॥१६॥ निगाम नाम पगाम भण्णइ, निगाम सुयतीति निगामसायी, उच्छोलणापहावी णाम जो पभूओदगेण हत्थपायादी अभिक्ख- सद्गतेदुर्लभ पक्खालयह, थोवण कुरुकृचियत्तं कुब्वमाणो (ण) उच्छोलणापहोषी लव्मइ, अहया भायणाणि पभृतेण पाणिएण पक्खालयमाणो सुलभत उच्छोलणापहोची, तस्स सुहसायादिदोसे वट्टमाणस्स दुल्लमा सोग्गती भवति । इयाणि जहा सुलभा सोग्गती मपति तहा भण्णइ'तवोगुणपहाणस्स उज्जुमतीखतिसंजमरयस्स। परीसहे जिणतस्स सुलभा सोगती तारिसगस्स (५८-१५९) तबोगुणप्पहाणो, अज्जवा मती जस्स सो उज्जुमती, अज्जवखंतिगहणेण दसविधो समणधम्मो गहिओ, एगग्गहणे गहणं तज्जातीयाणमितिकाउं, संजमग्गहणेण सत्तरसविहस्स संजमस्स गहणं कयंति, अज्जवखंतिसंजमेसु रओ सो उज्जुमती खतिसंजमरओ, परीसहा-दिगिच्छादि बावीस ते अहियासंतस्स, एवं तमोगुणाइजुत्तस्स सुग्गई सुलभा भवति । इयाणि एक्स्स छज्जीवनिकायस्स एगट्ठियाणि भण्णंति-'जीवाजीवाभिगमो' गाथा पढियब्वा , इच्चेयं उज्जीवणियं सम्मदिष्ठी सया जए। दुल्लहं लभित्तुं सामन्नं, कम्मुणा न विराहेज्जासि ॥ (५९-१६७) तिमि । इतिसद्दो परिसमत्तीए बट्टा, एतं नाम जं मया । इट्ठा भणियं, छज्जीवणिया नाम पुढचिकायआठकायतेउकायवाउक्कायवणस्सइकायतसकाय छहि जीवनिकाएहितो णो अण्णो र सत्तमो जीवनिकाओ अत्थिान जाणिऊण सम्मादिट्ठी सया जएज्जा, जएज्जा नाम जयणाए पयद्वेज्जा, दुल्लई सामण्णं | लण कम्मुणा पाम जहोवएसो भण्णइ त छज्जीवणियं जहोवइदिट्ट तेण णो विराहेज्जा, वेमि णाम वित्थ। X॥ १४॥ गरोचदेसेण चेमि, ण पुण अप्पणा इच्छाएत्ति । इयाणि णया-'णामि गणिहयचे अगेण्डियन्वमि पेच अत्यंमि' गाथा--'स-ICI बेसिपि नयाणं बहुविहवत्राब्वयं निसामेचा। सव्वनयविमुद्धं जं चरणगुणद्विओ साहा छज्जीवनिकायजसपणचुपणी॥४ 162-6456 दीप अनुक्रम [३२-७५] | ACCORRC अध्ययनं -४- परिसमाप्तं [177]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy