SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१-१५] गाथा ॥३२ ५९|| दीप अनुक्रम |[३२-७५] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः) अध्ययनं [४], उद्देशक [-], मूलं [१-१५] / गाथा: [ ३२-५९/४७-७५], निर्युक्तिः [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूर्णी ४ अ० ।।१६३।। आसवाणं निरोहो भण्णह, देससंबराओ सध्वसंवरो उकिट्टी, तेण सव्वसंवरेण संपुष्णं चरितधम्मं फासेह, अणुत्तरं नाम न ताओ धम्माओ अण्णो उत्तरोत्तरो अस्थि, सीसो आहणणु जो उक्तिको सो चैत्र अणुचरो ?, अभ्यरिओ मणइ उकिडगहणं देसविरइपडिसहणत्थं कथं, अणुत्तरगहणं एसेव एको जिणप्पणीओ धम्मो अणुत्तरो ण परवादिमताणित्ति, जदा संवरमुडिं, घम्मं फासे अणुत्तरं । तदा धुणइ कम्मरयं, अयोहिकलुसकर्ड (५१-१५८) तदा सम्बन्धगं नाणं, दंसणं चाभिगच्छद (५२ - १५८) सब्वत्थ गच्छतीति सव्वत्थगं तं केवलनाणं दरिसणं च यदा य सव्वत्थगाणि नांणदरिसणाणि भवंति तदा लोगमलोगं च दोवि एते वियाणह, यदा लोग अलोगं च दोवि एए वियाणइ तदा जोगे निरंभिऊण सेलेसिं पडिवज्जर, भवधारणिज्जकम्मक्खयाए, जदा जोगे निरंभिऊण सेलेर्सि पडिवज्जति तदा भवधारणिज्जाणि कम्माणि खवेडं सिद्धिं गच्छद, कहूं ?, जेण सो नीरओ, नीरओ नाम अवगतरओ नरिओ, जया य खणिकम्मंसो सिद्धिं गच्छ तदा लोग मुद्धे ठिओ सिद्धो भवति सासयोति, जाब य ण परिव्वाति ताव अच्छियं देवलोगफलं सुकुलुप्पत्तिं च पावतित्ति, छञ्जीवनिकाए छट्टो अधिगारो धम्फलं इयाण एवं धम्मफलं जहा दुछई सुलहं च भवह तहा भणामि, तत्थ दुखहं जहा 'सुहसातगस्स समणस्स, सायाउलगस्स निगामसायस्स । उच्छोलणापहोतिस्स, दुलहा सोग्गती तारिसगस्स (५७-१५९ ) सातं सुई भण्णह, सुई सायतीति सुहसाय्यो, सायति णाम पत्थयतिथि, जो समणो होऊण सुद्धं कामयति सो सुहसायतो भण्ण, सायाउलो नाम तेण सातेण आकुलीकओ, कई सुहीहोज्जामित्ति ? सायाउलो, सीसो आइ- सुहसायगसायाउलाण को पतिविसेसो ?, आयरिओ आह- सुइसा यगहणेण अप्पत्तस्स सुहस्स जा पत्थणा सा गहिया, साया लग्गहणेण पत्ते य साते जो पडिबंधो तस्स गहणं कथं, [176] सद्भवेदुर्लभ सुलभते ॥ १६३॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy