SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ आगम भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:) (४२) अध्ययनं [४] उद्देशक [-] मलं [१-१५] / गाथा: [ ३२-५९/४७-७५], निर्यक्तिः [२२०-२३४/२१६-२३३] भाष्यं [५-६०] भाग - 6 पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र - [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१-१५] गाथा ॥३२ ५९|| दीप अनुक्रम |[३२-७५] जो अयपिंडाणुगयो फरिसगेज्झो सो आयपिंडो भण्णइ, इंगाको नाम जालारहिओ, मुम्मुसे नाम जो छाराणुगओ अग्ग्री सो मुम्मुरो, अच्ची नाम आगासाणुगआ परिच्छिष्णा अग्मिसिहा, अलायं नाम उम्मुआहियं पंज (पज्ज) लियं, जाला पसिद्धा चैव, * इंधणरहिओ सुद्धागणी उक्काविज्जुगादि, एतारिसं अगणिक्कायं ण उंजेज्जा, उंजणं णाम अवमेतुअणं, घट्टणं परोप्परं उम्मुगाणि तारिसेण दब्बजाएण घट्टयति, उज्जलणं नाम बीयणमाईहिं जालाकरणमुज्जालणं. निव्वावणं नाम विज्झावणं, ॥ १५६ ॥ एवं ताव सयं णो उंजणाईणि करेज्जा, जहा य सयं न करेज्जा तहा अनं न उंजावज्जा, जहा न उंजावज्जा तहा अण्णं उजत वा जाव निव्वाषैतं वा ण समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेण मणसा वयसा कायसा तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।। से भिक्खु वा भिक्खुणी वा संजयविरयपडिय पंच्चक्खाय जाव परिसागओ वा इमं परिहरेज्जा 'से सीएण या विधुव णेण वा' ( १३-१५४) 'से 'ति निदेसे वह, जो वाउकाओ हेट्ठा भणिओ तस्स निदेसे, सीतं चासरं भण्ण, विदुवणं वीयनं जाम, तालियंटो नाम लोगपसिद्धो, पत्तं नाम पोमिणिपत्तादी, साहा रुक्खस्स डालें, साहाभंगओ तस्सेव एगदेसो, पेडुनं मोरपिच्छगं वा अण्णं वा किंचि तारिसं पिच्छं, पिहूणहत्थओ मोरिंगकुच्चओ, गिद्धपिच्छाणि वा एगओ बद्धाणि, चलं नाम सगलं वत्थं, चेलकण्णो तस्सेव एगदेसो, इत्थमुहादीणि लोगपसिद्धाणि, एतेहिं कारणभृएहिं अप्पणो वा कार्य बाहिरं बबि पोग्गलं- उसिणोदगं वा सयं ताव न फुमेज्जा न वीएज्जा, जह सर्व तहा अण्णं ण फुमवेज्जा न बीयांवेज्जा, अण्णं फुर्मतं वा वीर्यतं वा न समपुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणसा वयसा कायसा जाब वोसिरामि ॥ श्रीदश वैकालिक चूर्णां [169] तेजः कायः वायुकायः ॥१५६॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy