________________
आगम
(४२)
प्रत
सूत्रांक
[१-१५]
गाथा
॥३२
५९||
दीप
अनुक्रम |[३२-७५]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [४], उद्देशक [-], मूलं [१-१५] / गाथा: [ ३२-५९/४७-७५], निर्युक्तिः [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूण.
४ अ०
॥१५७॥
२४
से भिक्खु वा भिक्खुणी वा संजयविरयप डिहयपच्चक्खाय जाव परिसागओ वा इमं परिहरेज्जा 'से बीएसु वा बीयपट्ठेसु वा' (सू. १४-१५४) ' से 'ति निद्देसे बढ्छ, जो सो वणस्सइकाओ हेट्ठा भणिओ तस्स निदेसो, बीयं नाम सालिबीहादीणं भण्ण, पइडिये नाम आहारसेज्जाफलगादीण बीयाणं उचरिट्टियाणिति, रूढं णाम बीयाणि चैव फुडियाणि, ण ताव अंकुरो निष्फज्जइ, रूढपइडिये नाम र्ज तेर्सि उबरि आहारसेज्जाऽऽसणफलगपीढगादि ठवियं तं रूढपतिट्ठियं भण्णह, जायं नाम एताणि चैव थंबीभूयाणि, जातपतिट्ठियं नाम तेसु चैव थंबेसु जं किंचि आहारसेज्जासणफलगपीढगाई ठवियंति, हरिताणि नाम वचादीणि, हरियपतिट्ठियं नाम जं किंचि आहारसेज्जा सणफलगपीढगादि ठवितं, छिण्णग्गहणणं वाउणा भग्गस्स अष्णेण वा परसुमाइणा छिष्णस्स अदभावे वट्टमाणस्स अपरिणयस्स गहणं कयमिति, छिष्णपट्ठियं नाम तंमि चैव अपरिणए किंचि आहारसे - ज्जासण फलगपीढगादी ठवितं, सचित्तकोलपडिणिस्सियसको दोसु बढ्छ, सचितसद्दे य कोलस य, सचित्तपडिणिस्सियाणि दारुयाणि सचित्तकोलपडिनिस्सिताणि तत्थ सचित्तग्रहणेण अंडगउद्देहिंगादीहिं अणुगताणि जाणि दारुगादीणि सचित्तपिस्सियाणि, कोलप डिनिस्सियाणि नाम कोलो घुणो भण्णति, सो कोलो जेसु दारुगेसु अणुगओ ताणि कोलपडिनिस्सियाणि, | तेसु सचित्तेसु कोलपडिनिस्सितेसु णो सयं गच्छेज्जा जाव न तुबद्देज्जा, तत्थ गमणं आगमणं वा चंक्रमण भण्ण, चिट्ठण नाम तेर्सि उवरिं ठियस्स अच्छणं, निसीयण उवडियस्स जं आवेसणं, तुयट्टणं निवज्जण, जहा य सर्व गमणादीणि न करेज्जा तहा अनं न गच्छावेज्जा जाव न तुयट्टावेज्जा तहा अन्नमवि गच्छतं वा जाव तुयतं वा न समणुजाणेज्जा जावज्जीवाए जाव बोसिरामि ॥
[170]
तेजः कायः वायुकायः
॥ १५७ ॥