________________
आगम
(४२)
प्रत
सूत्रांक
[१-१५]
गाथा
॥३२
५९||
दीप
अनुक्रम |[३२-७५]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः)
अध्ययनं [४], उद्देशक [-], मूलं [१-१५] / गाथा: [ ३२-५९/४७-७५], निर्युक्तिः [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूर्णी
४ अ०
॥ १५५॥
भिंदाविज्जा, तहा अपि आलिहंत वा जाव मिदंतं वा ण समजाणेज्जा जावज्जीवाए तिविहं तिविहेण मणसा वयसा कायसा तस्स भंते । पडिकमामि निंदामि गरिहामि जाव बोसिरामि ॥
सेभिक्खु वा भिक्खुणी वा संजयविश्यपडिहपपच्चक्रखायपावकम्मे दिया वा राओ था सुत्तेवा जागरमाणे वा जाव परिसागओ वा' इमं परिहरेज्जा' से उदगं वा' 'से'ति जो सो आउकाओ हेट्ठा भणिओ तस्स निदेसो, उदगग्गहणेण भोमस्स आउक्कायस्स गहणं कर्य, उस्सा नाम निसिं पडडू, पुज्वण्छे अवर वा सा य उस्सा तेहो भण्णइ, हिमं लोगपसिद्धं, जो सिसिरे तुसारो पडइ सो महिया मण्णह, करगा लोगपसिद्धा, हरतणुओं भूमिं भेत्तृण उइ, सो य उबुगाइसु विताए भ्रमीए ठविएस हेडा दीसति, अंतलिक्खपाणियं सुद्धोदगं भण्णा, जं एतेसिं उदगमे एहिं बिंदुसहियं भवइ वं उदउ भन्नइ, ससिणिद्धं जं न गलति तितयं तं ससद्धिं भण्णइ, एतेर्हि उदउससणिद्वेहिं अणुगत कार्य वा वत्थं वा णामुसेज्जा, आघुसणं नाम ईषत्स्पर्शनं आसनं अहवा एगवारं फरिसणं आमुसणं, पुष्णो पुणो संफुसणं, ईसि निपीलणं आपलणं, अच्चत्थं पीलथं पवीलणं, एवं वारं जं अक्खोडे, तं बहुवारं पक्खोडणं, ईसित्ति तावणं आतावणं. अतीव तावर्ण पतावणं, एवं ताव सयं णो आमुसाईणि करेज्जा, जहा | सर्व न करेज्जा तहा अण्णेणावि नामुसावेज्जा जाय न पयावेज्जा, तदा अण्णंपि आमुसंतं वा जाब पयावतं वा न समणुजाणेज्जा जावज्जीवाए तिविईतिविद्वेण बोसिरामि ॥
| 'से भिक्खु वा भिक्खुणी संजतविरत पडित पञ्चक्रवायपावकम्मे जाव परिसागओ वा' इमं परिहरेज्जा 'से अगणि वा' ( १२-१५३ ) 'सेति निदेसे वट्टति, जो जो अगणिक्काओ हेट्ठा भणिओ तस्स निदेसो, अगणी नाम
[168]
अप्कायः
।। १५५।।