________________
आगम
(४२)
प्रत
सूत्रांक
[१-१५]
गाथा
॥३२
५९||
दीप
अनुक्रम |[३२-७५]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [४], उद्देशक [-], मूलं [१-१५] / गाथा: [ ३२-५९/४७-७५], निर्युक्तिः [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदश
वैकालिक
चूण
४ अ०
॥१५४॥
इदार्णि जयणा भण्णइ से' भिक्खु वा भिक्खुणी वा (१०-१५१ ) सृतं उच्चारयन्धं, 'से'त्ति निदेसे, किं निदिस्सति?, जो तेसु महन्वसु जोवइस अवडिओ से भिक्खु वा क्खुिणी वा इति, संजओ नाम सोभणेण पगारेण सत्तरसविहे संजमे अबडिओ संजतो भवति, विरओ णामऽणे गपगारेण बारसविहे तवे रओ, पावकम्मसदो पत्तेयं पत्तेयं दोमुवि वड, तं० पडिहयपावकम्मे य, तत्थ पडियपावकम्मो नाम नाणावरणादीणि अड कम्माणि पत्तेयं पत्तेयं जेण हयाणि सो पडियपावपच्चखायपावकम्मे य. कम्मो, पच्चकखायपावकम्मो नाम निरुद्धासबद्वारो भण्णति, अहूया सव्वाणि एताणि एगडियाणि, तं एवं गुणसंपण भिक्खुणा भिक्खुणीए वा दिवसओ जागरमणिण राईए निदामोक्खं कुव्यमाणेण सेसं कालं जागरमाणेण कारणिएण वा एगेण परिसामणुगएण या जं दाणि मणिहिति तं ण कायव्वं, 'से पुढविं वा' जो सो पुढविकायो हेट्ठा भणिओ तस्सेयं गहणंति, तस्थ पुढविग्गणेणं पासाणले माईहिं रहियाए पुढवीए ग्रहणं भिती नाम नदी भण्ण, सिला नाम विच्छिष्णो जो पाहाणो स सिला, लेख्नु लेडुओ, सरकखो नाम पंसू भण्णइ, तेण आरण्णपंसुणा अणुगतं ससरकखं भण्णइ, ससरक्खं वा वत्थं पुढविकार्य विराहइतिकाऊण सहत्थेण, 'से'ति निदेसे पुब्वभणिए भिक्न वा भिक्खुणी वा, हत्थो पायो अंगुली य तिष्णिवि कंठाणि, सलागा घडियाओ तपाई क पसिद्धमेव कलिंचं कारसोहिसादीणं खंड सलामाहत्थओ बहुवरिआयो अहवा सलागातो घडिलियाओ तासि सलागाणं संघाओ सल्लागाहत्थो भण्णति, एतेहिं पुढविक्काइयाणं ण आलिहेज्जा, नकारो पंडिसेहे बट्ट, किं पड़िसेहयइ ?, हत्थादीहिं पुढवीए आलिहणादीणि, आलिहणं नाम इसि विलिहणं विविहेहि पगारेहिं लिहणं, घट्टणं बहू, भिंदणं दुदा वा तिहा या करणंति, एवं ताव संयतो आलिहणादी ण करेज्जा, जहा सयं न करेज्जा तहा अण्णेणचि णालिहावेज्जा जान न
... अत्र 'जयणाया:' स्वरुपम् दर्शयते
[167]
पृथ्वीकायः
॥१५४॥ ॥