________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
चूणौं ।
सूत्रांक [१-१५] गाथा ||३२५९||
श्रीदश-IP भावओ न दवओप, तत्थ पढमे भंगे साहुणो मुच्छमगच्छंतस्स दव्यओ परिग्गहो भवइ णो भावओ, भणियं च-'ण सो परिग्गहो । रात्रिभोजन चकालकावुत्तो, इइ बुत्तं महेसिणा ।' बिहओ भंगो मुच्छियस्स असंपत्तीए भवति, तइओ भैगो उवकरणे मच्छियस्स जइणो संपत्तीएप ण
ब्बओवि भावओवि परिग्गहो भवइ, चउत्थो भंगो सुण्णो, सीसो आह-परिग्गहे परिगिज्झमाणे को दोसो', आयरिओ आह४ अ०
जो परिगिण्हतो भवइ सो जहा सउणो मंसपेसीगहियहत्थो अन्नेहि मंसासीहिं सउणेहिं णिब्बुई न लहति तहा सोवि रायतकरमा॥१५॥ादादीएहिं णिव्युई न लहइ, अज्जणरक्खणनिमित्तं च दोससहस्साई पावइ, परलोगे य दोग्गय साहेइ, 'पंचमे भंते ! महब्धएट
उपट्टिओ मि सव्वाओ परिग्गहाओ वेरमणं'। |.अहावरे छठे भंते ! वए राईभोयणाओं वेरमणं (८-१४९) सेसं तहेव जहा पाणाइवायवेरमणे, णवर इह जो टू | बिसेसो सो भण्णइ, तत्थ राई पसिद्धा, तीए राईए भोयणं राईभोयणं, ते पुण राई पेत्तुं दिवसओ भुंजइ ४, से असणं वा पाणं वा खाइमं वा साइमं वा, असणादिग्गहणेण दवओ गहणं कयं भवइ, एगग्गहणे गहणं तज्जातीयाणमितिकाउं सेसा तिण्णिवि खेत्तकालभावा गहिया, इयाणि चउबिहंपि राईइ भोयणं वित्थरओ भण्णइ, तं०- दवओ खेत्तओ कालओ भावओ, तत्थ दधओ असणं वा, असिज्जइ खुहितेहिं जं तमसणं जहा कूरो एवमादीति, पिज्जतीति पाणं, जहा मुद्दियापाणगं एवमाइ, खज्जतीति | खादिम, जहा मोदओ एवमादि, सादिज्जति सादिम, जहा सुंठिगुलादी, खेत्तओ समयखेने, समयो कालो भण्णइ, सो जम्मि|| अत्थितं समयखेतं, सो य अढाइज्जेसु दीवसमुद्देसु भवइ, कालओ राई मुंजेज्जा, भावओ चउभंगो, तस्थ दबओ नो भावओ८॥१५२॥ जहा उग्गओ वा मूरिओ अणत्यमिओ वत्तिकाऊणं अरचो अदुट्ठो वा भुंजेज्जा, अहवा आगाडे कारणे तस्स दव्यओ राईभायणं
दीप अनुक्रम [३२-७५] |
... षष्ठं व्रतं 'रात्रिभोजनस्य' निरूपणं
[165]