________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H. मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक [१-१५] गाथा ||३२५९||
श्रीदश- महग्धमुल्लं वा अप्पेण अग्घेण राउलमंडीए किणइ, अहवा जं अदिन्नं गण्हइ त अप्पग्छ वा महग्धं वा होज्जा, तं च अदिष्णादाणा मा मैथुनकोई दवओ गेण्हेज्जा नो भावओ१ भावओ गेण्हेज्जा नो दब्बओर दब्बओवि भावओवि३ एगे नो दध्वओ नो भावओ४, तत्थ
विरमणं चूणों
दवओ नो भावओ जहा तणकट्ठादीणि कोई साहू अरचदुट्ठो अणणुग्णविऊण गेण्हेज्जा तस्स दबओ अदिण्णादाणं नो भावओ, ४ अ०
भावओ नो दब्बो जहा चोरबुद्धीए पचिसिऊण ण किंचि तारिसं ल«ति तं भावओ अदिण्णादाणं नो दव्वओ, दवओवि ॥१५०||
भावओवि जहा चोरबुद्धिए पविट्ठो तारिसं अणेण लद्धं, एयं दब्बओवि भावओवि अदिण्णादाणं भवति, चउत्थो भंगो सुण्णो, सीसो आह-एयस्स अदिण्णादाणस्स को दोसो ?, आयरिओ भणइ-इहलोगे ताव गरहणिज्जो भवइ बंधवहादीणि य पावइ । परलोगे य दोग्गहगमणं भवइ, 'तच्चे भंते ! महव्वए उपाटिओमि सब्याओ अदिण्णादाणाओ बेरमणं'।
●'अहावरे चउत्थे भंते ! महव्वए मेहुणाओ घेरमण' (६-१४१) एयस्सवि महब्बयस्स जो विसेसो सो भष्णइ, सेस 121 तहवे जहा पाणातिवायवेरमणस्स, 'से दिवं चा माणुसं बा तिरिक्खजोणियं वा होज्जा, एगग्गहणे गहणं तज्जाईयाणमितिकार्ड दाखंत्तकालभाषा तिण्ािवि गहिया । इबाणि एयं चउब्बिहंपि मेहुणं वित्थरओ भण्णइ, तं०-दबओ खेचओ काली भावओ य,
तस्थ दबओ मेहुणं रूबेसु वा स्वसहगएसु वा दवेमु, तत्थ स्वेत्ति णिज्जीवे भवइ, पडिमाए वा मयसरीरे वा, रूबसहगयं । तिविहं भवति, तं-दिग्बं माणुसं तिरिक्खजोणियंति, अहवा रूवं भूसणवज्जियं, सड़गयं भूसणेण सह खेतो उडमहोतिरि एसु, उडूं पब्बतदेवलोगाइसु अहे गट्ठाभवणादिसु तिरियं दीवसमुद्देसु, कालओ मेहुणं दिया या राओ वा, मावओ रागेण । वा दोसेण वा होज्जा, रागेण मदणुब्भचे होज्जा, दोसेण जहा कोइ सेहाइ तव्वणिणिगाए महब्बयाणि से भंजामित्तिकाउं
दीप अनुक्रम [३२-७५]
RECENER
ictice
F
|... चतुर्थ महाव्रतस्य निरूपणं
[163]