SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत AKA चूॉ . सूत्रांक [१-१५] गाथा ||३२५९|| EN श्रीदश से चउत्थो भंगो सुण्णे, सीसो आह-मुसाबादे भासिज्जमाणे को दोसो भवइ, आयरिओ भणइ-इहलोगे ताव गरहिणिज्जो भवद अदत्तादान कालिकासव्यस्स अघिस्ससणिज्जो य जिब्भाछेदणाणि य इहलोगे पावेज्जा, परलोगे पुण नियमा दोग्गहगमणभयं भवति, 'दोचे भंते विरमणं जाव बेरमणं'। ४ अ० । 'अहावरे तचे भंते! महब्बए अदिण्णादाणाओ बेरमणं (५-१४१) एतस्सवि महब्वयस्स जो विसेसो सो भण्णइ, सेसं तहेव जहा पाणाइवायस्स, सीसो भणइ-तं अदिण्णादाणं करिस भवइ, आयरिओ भणइ-जं अदिण्णादाणबुद्धीए परोहें परिगहियस्स ॥१४॥ लावा अपरिग्गहियस्स वा तणकट्ठाइदव्यजातस्स गहर्ष करेइ तमदिण्णादाणं भवइ, से य अदिण्णादाणे खते पडुच्च गाम वा नगर वा रणे वा होज्जा, अप्पबहुगणेण दब्बओ अदिण्णादाणस्स गहणं कयंति, एगगहणेण गहणं तज्जातियाणमितिकाउं खेत्तकालभाषा गहिया, एयं चेव चउन्विहंपि अदिण्णादाणं वित्थरओ भण्णति, तं०-दव्यओ खेतओ कालओ भावओ, तत्थ दव्यओ ताव अप्पं वा बहुँ वा अणुं वा थूलं वा चिचमतं वा अचित्तमंतं वा गेण्हेज्जा, अप्पं परिमाणओ य मुल्लओय, तत्थ परिमाणओला जहा एगं एरंडक, एवमादि, मुल्लओ जस्स एगो कबडुओ पूणी वा अप्पमुल्लं, बहुं नाम परिमाणओ मुल्लओ य, परिमाणओ जहा। तिणि चत्तारिवि बहरा वेरुलिया, मुल्लओ एगमवि बेरुलियं महामोल्लं, अणु मूलगपत्तादी अहवा कहूँ कलिंचं वा एवमादि, धूलं सुवण्णखोडी बेरुलिया वा उवगरणं, चित्तमंतं वा अचित्तमंतं वा, सम्बंपेयं सचिन वा होज्जा अचित्तं वा होज्जा मिस्सयं वा, वत्थल।।१४९।। सचिन मणुयादि अचिचं काहावणादि मीसग ते चेव मणुयाइ अलंकियविभूसिया, खेतओ जमेतं दवओ भणियं एवं मामे वा णगरे। वा मेण्देजा अरण्णे बा, कालओ दिया वा राओ वा गेण्हेज्जा, भावओ अप्पग्धे वा अप्पग्धस्स रायकुलमंडीए महग्धं मोल्लं करेई, दीप अनुक्रम [३२-७५] | ... तृतिय महाव्रतस्य निरूपणं [162]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy