________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H. मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
उप
सूत्रांक [१-१५] गाथा ||३२५९||
चूणां.
श्रीदश
परिहणति, अबस्सवि णेत्तादीहिं णो तारिस भावं दरिसयइ जहा परो तस्स माणासयं णाऊण सचोवधायं करेइ, वायाएवि, वैकालिक IP संदेस न देव जहा ते घाएहिति, कारणवि गो हत्थादिणा सण्णइ जहा एवं मारयाहि, घातंतंपि अण्णं दणं मणसा तुहिन स्थापनाई।
Xकरेइ, वायाएवि पुच्छिओ संतो अणुमईन दह, कारणावि परेण पुच्छिओ संतो हत्थुक्खेवं न करो, तस्स भता परिकमामि४ अ० ति 'तस्सति नाम जो सो परितावणादि देडो, 'भंते "ति भयवं भवान्त एवमादी भगवतो आमतणं, कई !, गणहरा भगवओ|N
सगासे अत्थं सोऊण वताणि परिवज्जमाणा एवमाहु, पडिकमामि नाम ताओ दंडाओ नियत्तामिचि वृत्तं भवइ, जं पुण पुब्धि ॥१४३॥ अन्माणभावण कयं तं जिंदामि नाम '
हादुछ कयं हा! दुइछु कारियं अणुमयपि हा दृढ़। अंतो २ उज्झइ हियय पच्छाणुतावण ॥१॥ गरिहामि णाम विविहं तीताणागतवट्टमाणमु कालेसु अकरणयाए.अमुट्ठमि, आइ-जो एसो दंडनिक्खेयो एवं महबयारुहणं तं किं सम्बेसि अविसीसयाणं महन्वयारुहणं कीरति उदाहो परिक्खिऊण ?, आयरिओ भणइ-जो इमाणि कारणाणि | सदहह, जीवे पुढविकाए न सहहह जे जिणेहिं पण्णचे । अणाभगयपुण्णपावो ण सो उवट्ठावणे जोगो॥१॥एवं आउकाइए जीवे एवं जाव तस
काइए जीवे, एयारिसस्स पुण समारुभिज्जति, तं०-'पुढविकाइए जीवे सहइ जे जिणेहिं पण्णचे । अभिगतपुण्णपावो सो उवट्ठावणा-1 ४जोगो ॥ १ ॥ एवं आउकाइए जीवे एवं जाव तसकाइए जीवे, अभिगतपुण्णपावो सो उवट्ठावणाजोगो, छज्जीवनिकाए पढि-18
याए ताहे परिक्खिज्जइ, किंी-परिहरहण परिहरइचि, जइ परिहरह तो उवढाविज्जद, इतरो न उवट्ठाविज्जति, कह , जह मइलो ॥१४३॥
पडो रंगिओ न सुंदरो भवइ सो, इयरो रंगिज्जमाणो सुंदरो भवइ, एवं जइ असद्दहियाए छज्जीवनियाए उवट्ठाविज्जह तो महइब्वयाणि न धरेइ, सदहियाए छज्जीवणियाए उवढाविज्जमाणे थिरया भवंति सुंदरो य भवइ, जहा वा पासादो कज्जमाणो जइ
GRORSCRIBE
55555
दीप अनुक्रम [३२-७५] |
[156]