SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१-१५] गाथा ॥३२ ५९|| दीप अनुक्रम |[३२-७५] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः) अध्ययनं [४], उद्देशक [-], मूलं [१-१५] / गाथा: [ ३२-५९/४७-७५], निर्युक्तिः [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशवैकालिक चूण ४ अ० ॥१४२॥ 3643 इयाणि अजीवाभिगमओ भण्णइ अजीवा दुविधा, तं०-पोग्गला नोपाग्गला य, पोग्गला छब्बिहा, तं० सुडुमडुमा सुद्दमा सुहुमवादरा बादरमुडुमा बादरा बादरबादरा, सुडुमडुमा परमाणुपोग्गला, सुरुमा दुपएसियाओ आढता जाब सुहमपरिणओ अणतपएसओ खधो, सुहुमवादरा गंधपोग्गला, बादरसुडुमा बाउकायसरीश, बादरा आउकायसरीरा उस्सादीण, बादरबादरा तेउवणस्सइपुढवितस सरीराणेि, अहवा चउब्बिहा पोग्गला, तं० स्कंधा स्कंधदेशा खधपएसा परमाणुपोग्गला य, एस पोग्गलत्थिकाओ गहणलक्खणो । गोपोग्गलत्थिकायो तिविहो, तं०- धम्मत्थिकायो अधम्मत्थिकायो आगासत्यिकायो, तत्थ धम्मत्थिकायो गतिलक्खणो अधम्मत्थिकाओ ठिइलक्खणो आगासत्थिकाओं अवगाहलक्खणो, अजीवामिगमो भणिओ ॥ इयाणि चरितधम्मो 'इच्चेएहिं छर्हि जीवनिकाएहिं' (२-१४३ ) इतिसदो अगेगेसु अत्थे बट्ट, तं० - आमंतणे परिसमातीए उवप्पदरिसणे य, आमंतणे जहा धम्मपति वा उवसपति वा एवमादी, परिसमत्तीए जहा 'इति खलु समणे भगवं ! महावीरे' एमादी, उपपदरिसणे जहा 'इच्चेए पंचविहे बव्हारे' एत्थ पुण इच्चेतेर्हि एसो सहो उबप्पदरिसणे दृङ्कव्यो 体 उवप्पदरिसयति ?, जे एते जीवाभिगमस्स छ भैया भणिया इच्चेएहिं छहिं जीवनिकाएहि 'णेव सयं इंदं समारभेज्जा' तत्थ नकारो पढिसेहे वइ, एवसहो पायपूरणे, सयमिति-अत्तणो विदेसे, डंडो संघट्टणपरितावणादि, समारभणं नाम तस्स संघट्टमादिडंडस्स पवत्तणं, एवं ठेवण्णेहिं डंडं समारंभावेज्जा डंडं समारभतेवि अत्रे न समणजाणेज्जा, सीसो भणइ-केच्चिरं कालं ?, आयरिओ मणइ जावजीवाए, ण उ जहा लोइयाणं विभवओ होऊण पच्छा पडिसेवर, किंतु अम्हाणं जावजीवाद बढति, 'तिविहं तिविहेणं'ति सयं मणसा न चिंतयह जहा बहयामिति, बायाएव न एवं भणइ-जहा एस बहेज्जउ, कारण सयं न [155] अजीवा भिगमः चारित्रधर्मः ॥१४२॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy