SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१-१५] गाथा ||३२५९|| श्रीदन- विगलिंदियावि न जाणीव जहा अम्हे अभिक्कमणपडिकमणादीणि कुवामो तहा पंचिदियावि अब्बसव्वयत्तणेण केइ ण जाणेति पृथ्व्या का जहा वयं अभिकमणपटिकमणादीणि कुल्यामोति तो कि ते तसा न भण्णाति?. आयरिओ भणड-सतिषि य सण्णिभावे ते आहा--II दीनादिरादीम इंदियस्थेसु इवेसु अभिकमीत अभिलसंतित्ति बुतं भवइ, अणिसु य पडिकमंति, उब्वियंतित्ति वुत्तं भवइ, न पुण तहा४ सचेतनता ४ अ० एगेंदियाण फुडाणि ताणि अभिकमणपडिकमणादाण लक्षणाणिति, तम्हा सिद्धाणि अभिकमणपडिकमणादीणि ताणि लक्ष जाणि तसाणात, ते य इमे तसा पचेर्य भण्णति, तत्थ कीडग्गहणण किमियाण, 'एगग्गहणे ताइयाणं गहणं भवाति न ॥१४॥ | केवलं किमिस्सेगस्स, किंतु सम्बेसि इंदियाण गहणं कयमिति, पतंगगहणेण सम्वेसि चउरिदिपाणं गहणं कर्य, कुंथुपिपीलियागहणेण तेइंदिया गहिया, सच्चे नेरहया सम्बे पंचेंदिया सव्वे तिरिक्खजोणिया सम्वे मणुया सब्वे देवा सव्वे पाणा परमाहम्मिया, जमेतं सव्वगहणं एवं अपरिसेसनिमित्तं कर्य, कर, जे एते भणिया ते सच्चे तसा भवति, तओ जहा तिरिक्खजोणि-- याण मेदा भणिता तं० तसा थावरा य, किंतु एते सव्वे तसा भणंति, परमाहाम्मिया नाम अपरमं दुक्खं परमं सुहं भण्णइ, सव्वे पाणा परमाधम्मिया-सुहामिकखणोत्ति वुत्तं भवइ, अहवा एवं सुत् एवं पढिज्जइ 'सध्धे पाणा परमाहम्मिया'। | इकिकस्स जीवस्स सेसा जीवमेदा परा, ते य सम्वे सुहाभिकांखिणोति तुत्तं भवति, जो तेसि एकस्स धम्मो सो सेसाणपितिकाऊण सम्बे पाणा परमाइम्मिया, जे एते अभिकमणादिलक्खणा जीवा भणिया एतेसि ते पुढविकातियाईणं पंचण्ह कायाण ॥१४॥ छट्टो जीवनिकायो तसकायोति पवुच्चइ, पवुच्चइ नाम विविहेहिं पमारेहिं बुच्चह, एस जीवाभिगमो भणिओ, विद्यमानकर्तृकमिद शरीर आदिमत्प्रतिनियताकारत्वाद् घटवत् । दीप अनुक्रम [३२-७५] | [154]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy