________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
४ अ०
सूत्रांक [१-१५] गाथा ||३२५९||
१४०॥
श्रीदश- जहा गोमहिसादि, रसया नाम तकबिलमाइसु भवंति, संसेयणा नाम ज़्यादी, समुच्छिमा नाम करीसादिसमुच्छिया, उब्भिया
प्रव्यावकालका नाम भूमि भेत्तूर्ण पंखालया सत्ता उप्पज्जति, उववाइया नाम नारगदेवा,एते अंडयादयो अट्ठविहाए जाणीए उप्पण्णा तसा चूर्णी
भवंति, तेसिं च तसाणं लक्खणाणि लोगपसिद्धाणि तहावि थिरीकरणणिमित्तं भण्णइ-जेसि केसिंचि पाणाणं' जेसि केसिंचित्ति अविससियाणं गहणं, पाणा पुब्वभणिता, इदाणं जाणि लक्खणाणि भणिहिति ताणि जेसि अस्थि ते जीवा तसा | जाणियव्वा, सीसो आह-काणि पुण ताणि लक्खणाणि, आयरियो भणइ, इमाणि, तं- 'अभिवत पडिकतं संकुचिय | पसारियं रुयं भंत तसिंयं पलाइयं' आलावगा उच्चरियव्वा, अभिकतं णाम अभिमुख कंतं अभिकतं, पण्णवगं पडुच्च
अभिमुखमागमणति बुतं भवति, परम्मुहं कत परकर्त, गमणंति बुत्तं भवइ, संकुचियं णाम हत्थपादादीणं अंगाणं, पसारियं जं |आउण्टणं तं संकुचित भण्णइ, तसिं चेच आकुचियाणं जं विमोक्खणं तं पसारियं भण्णा, रुयं नाम सहकरणं भण्णा, भंत नाम |
ज देसाओ देसतरं भमइ, तसिय नाम जं सारीरमाणसाणं दुक्खाणं उब्बियणं, पलाइयं णाम जे भयाभिभूयस्स नासणं, आगमणं | आगई, गमणं गती, एत्थ सीसो आह-- अभिकंतं सा चेव आगती जं पडिकल सा चेव गइति, एत्थ पुणरुत्तदोसो भवह, |
आयरिओ भणइ-जोर्स अभिकतादाणि लक्षणाणि अस्थि वेहिं ताणि जति विण्णायाणि जहा वयं अभिकमामो एवमादी तो सो | तसो भण्णइ, इतरहा अलाचुतचुसादिणोषि बल्लिविसेसा रुक्ष वाडि वा अभिमूहा अभिकर्मति, सि रुक्षवाडीयाईण अग्गं || पाविऊण पुणो पडिकमंति, तओ सेसिपि तसत्तं पापति, अतो पुणरुत्तं न भवइ, जे चेव अभिकमणाणि जाणंति ते चा तसा ||
४ ॥१४॥ | भण्णति, न पुण अलावुतबुसाईणो विततिविसेसा ओहसमाए बमाणा अभिकमणादीणि कुवंता तसा भवंति, सीसो आह--
Acce
दीप अनुक्रम [३२-७५] |
[153]