SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक [१-१५] गाथा ॥३२ ५९|| दीप अनुक्रम |[३२-७५] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+ भाष्य |+चूर्णिः) अध्ययनं [४], उद्देशक [-], मूलं [१-१५] / गाथा: [ ३२-५९/४७-७५], निर्युक्तिः [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र- [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदशबैकालिक चूर्णो ४ अ० ॥१३९॥ वकमंति, मणियं च "सच्चोऽवि किलसओ खलु उग्गममाणो अगं तओ मणिओ। सो चैव य वहुतो होइ अणंतो परितो वा ॥ १ ॥” जो सो बोयसरीरी जीवो सो जहा जहा वह कायो तुहा वहा पत्तं निवत्तेइ मूलं खधं, साहाओ पुण अण्णे पच्छोववण्णगा निवर्त्तेति, से सुत्तप्फासं गाहा ( ६०-१४१ ) सेसं जमतेषु सु कायेसु सुत्तफासियनिज्जुत्तीए भणियं तं सुतं काये अणुफासंतेहि अहकर्म भाणियन्त्रं, पगरणे पदेहिं वंजणेहि य सुविसुद्धति, तत्थ पगरणं अहिगारो जेण भण्णति, पदं लोगपसिद्ध चैव वंजणं अक्खरं मण्णइ, ते य पंच अज्झयणस्था हमे, तं०- जीवाभिगमे अजीवाभिगमो धम्मो जयणा उवदेसो धम्मफलमिति छट्टो, जीवाभिगमो कहं इमाए गाहाएण मणिओ ?, आयरिओ भगह-गणु 'काए काए अहकम्मं ब्रूया' इति एतेण चैव छट्टो अधिगारो मणिउत्ति, सचेतनास्तरवः अशेषत्वगपगमे मरणोपलंभादेवदत्तवत्, श्रोत्रस्पर्शवान् अशोकः सनुपुरविभूषिताङ्गनाङ्गसस्पर्शनेन विकारदर्शनात् प्रतनुरागपुरुषवत् चक्षुरिंद्रियवती चिता आदित्योदयास्तमयाभ्यां स्वमप्रबोधदर्शनादेवदत्तवत् रसनाचान्वकुलः संपण विकारदर्शनान्मद्यपपुरुषवत् प्राणवत्यो कर्कटिकादयः पशुकरीषास्थिधूपगंधेन दौर्हृदापगमाभावत् । इयाणि 'तसा चित्तमंता अक्वाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्यपरिणएणं' एतेसि चक्खाणं जहा पुढवीए तहा भाणियव्वं, 'से' सि निद्देसो 'जे'त्ति य विसेसियाणं गहणं, पुणसद्दो विसेसणे, 'हमे' ति सव्वलोगपसिद्धा बालादीणमवि पच्चक्खा अगभेदभिण्णा द्विंदियादिपाणिणो णायच्या, अणेगे नाम एकमि चैव जातिभेदे असंखेज्जा जीवा इति, वसंतीति ससा, पाणा नाम भूतेति वा एगट्टा, ते य इमे तं० अंडया पोतया जराडया रसया संसइमा समुच्छिमा उभिदा उपाया, तत्थ अंडसंभवा अंडजा अहा हंसमयूरायिणो, पोतया नाम वस्गुलिमाइणो, जराउया नाम जे जरवेढिया जायंति [152] पृथ्व्यादीनांसचेतनता ॥ १३९॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy