________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक [१-१५] गाथा ||३२५९||
SA
श्रीदश- | तेजसः कायः 'पष्ठी (पा. २.२८) सुबन्तेनोत्तरपदेन सह समस्यते अधिकारातपरुषश्च समासः 'सपो धातप्रातिपदिकयों'- अध्ययनोंबकालिकात (पा. २-४-७१) रिति सुब्लुङ परगमनं एकपदमेकस्परविभक्तित्वं च, तेजस्कायः निवासोऽस्य सोऽस्य निवासे'ति (पा. ४-२-६९)
दापोद्घातः चूर्णी
अणि प्राप्ते ठक् प्रत्ययः तस्य इकादश: परगमनं तजस्कायिकाः, 'वा गतिगन्धनयाः धातुः, अस्य धातोः 'कवापाजिमिखदिसा४ अ०
शूभ्य उण' इत्युण प्रत्ययः (उणादि षा.१-१) 'आतो युकचिण्कृतो रिति (पा. ७-३-३३) युक परगमनं वायुकाया, मध्ये पष्ठी उस 12390 'पी' ति (पा. ७-३-१११) गुणः, 'सिडसोचति (पा.६-१-११०) परपूर्वत्वं कायशब्दस्य प्रथमासः, वायोः कायः षष्ठीसमासा,
'सपो धातुप्रातिपदिकयो (पा. २-४-७१) रिति मुम्लुक एकपदमेकस्वरावभक्तित्व च, पायोः कायः वायुकायः वायुकायः निवासाऽस्य 'तस्य निवास' इति (पा. ४-२-६९) अणि प्राप्ते ठक् प्रत्ययः, अस्य इकादेशः, परगमनं वायुकायिकाः, 'बन पण संभक्तौ' धातुः, अस्य धातोः 'नन्दिग्रहिपचादिभ्य' इति (पा ३-१-१३४) अच प्रत्ययः अनुबन्धलापः परगमनं वनः, 'पा रक्षणे' धातुः, अस्य धातोः 'पानेडेती'ति (उणादि ४-५७) इतिः प्रत्ययः, डकारादकारमपकृष्य डकारस्य 'रे' (पा. ६-४-१४३) रिति टिलोपः, दितभ्यः (प्रत्ययः)स्याप्यनुबन्धकरणसामध्योद्दीप(दाकार) लोप: परगमनं पतिः। दाणि समास वन पति,मध्ये षष्ठी ङस्, पतिशब्दस्य प्रथमासु रुत्वं विसर्जनीयः वनस्पतिः षष्ठी' (पा. २-२-८) सुबन्तेनोत्तरपदेन सह समस्यने तत्पुरुषव समासो भवति, समासे 'सुपो]
धातुप्रातिपदिकयो रिति (पा २-४-३१) सुन्लुन् मुलुकि कृते 'तबृहतोः करपत्योचारदेयतयाः तलोपश्च' (पा. ६-१-१२७॥ CIमुद बनस्य च पती परत: सुर, टकारख 'आयन्ती टेकिता' विति (पा. १-१-४६) विशेषणार्थः, उकार उच्चारणाः , परगमनं ॥१३॥
बनस्पतिकायः, मध्ये षष्ठी, 'डिन्ती'ति (पा. ७-३-१११) गुणः 'सिसोधेति (पा.६.१-११०) परपूर्णत्वं कायः प्रथमासुः
*-6PER
दीप अनुक्रम [३२-७५]
64CE%%
[147]