________________
आगम
(४२)
भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] | गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
S
प्रत
श्रीदश- वैकालिक चूणौँ
सूत्रांक [१-१५] गाथा ||३२५९||
४ अ०
॥१३५॥
AGACASSAGAR
वनस्पतेः कायः षष्ठीसमासः 'सुपो धातुप्रातिपदकयो रिति (पा. २-४-७१) सुब्लुक् वनस्पतिकायः २ निवासः एषां सोऽस्य निवा- है अध्ययनोसेति अणि प्राप्ते ठक् प्रत्ययः ठस्य इकादेशः 'यस्येति चेति (पा. ६-४-१४८ ) इकारलोपः परगमनं वनस्पतिकायिकाः, 'बसी | पोद्घातः उद्वेजने' धातुः, अस्य धातोः 'नन्दिग्रहिपचादिभ्य' इति (पा ३-२-१३४) अन्प्रत्ययः अनुबन्धलोपः त्रसा, त्रस काय इति स्थिते मध्ये षष्ठीवचनं आम् 'इस्वनद्यापो नुडिति (पा. ७-१-४) नुद् अनुबन्धलोपः, नामि दीर्घत्वं, कायशब्दस्य प्रथमा सुः बसाना कायः स च षष्ठीसमास: 'सुपो धातुप्रातिपदिकयो'रिति (पा. २-४-७१) सुब्लुक प्रसकायः२ निवासः एषां 'सोऽस्य निवासे'ति अणि प्राप्ते ठक् तस्य इकादेशः 'यस्येति चेति (पा. ६-४-१४८) अकारलोपः परगमनं त्रसकायिका, संति सरीराणि जेसिं ते त्रसकायिकाः ॥
तत्थ पढम पुढविकाओ, किं कारणं?, जम्हा पुढ विकाओ सन्चभूताणं सरणं पइट्ठाणं च तम्हा पुढविकाओ मणिओ, तत्थ | अणंतर पुढविपइटिओतिकाऊणं आउकाओ भणिओ, ततो तस्सेव पडिबक्खोतिकाऊण तेउकाओ भणिओ, सो य तेउकाओ वाउकाएण विणा ण संजलइ तओ बाउक्काओ भणिओ, वाउकाओ जम्हा वणप्फइउवग्गहे वह तओ वणप्फइकाओ भणिओ, धणप्फई तसाणं उवग्गहे वह तओ तसकाओ भणिओ, तत्थ पुढवी 'चित्तमंता अक्खाया' चित् जीयो भण्णइ, तं चित्तं जाए पुढवीए अत्थि सा चित्तमंता-चेयणाभावो भण्णइ. सो चेयणाभावो जाए पुढवीए अस्थि सा चित्तमंता, अहवा एवं पढिज्ज ॥१३५॥ 'पुढवि चित्तमंता अक्खाया' चित्तं चेयणाभावो चेव भण्णइ, मत्चासदो दोसु अत्थेसु बट्टइ, तं०-थोवे वा परिणामे वा, थोवओ जहा सरिसवतिभागमलमणेण दत्त, परिमाणे परमोही अलोगे लोगप्पमाणमेचाई खंडाई जाणइ पासह, इह पुण मचासदो थोये वट्टर,
AAAAAAR
दीप अनुक्रम [३२-७५]
... षड् जीवनिकाय मध्ये पृथ्वीकायस्य प्रथमत्वस्य कारणं
[148]