SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H, मूलं [१-१५] | गाथा: [३२-५९/४७-७५], नियुक्ति : [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१-१५] गाथा ||३२५९|| छज्जीवणियाणाम जाव पन्नत्ती, तं० पुटवीकाइया आउक्काइया तेउकाइया वाउकाइया वणस्सइकाइया तस- अध्ययनो काइया, 'प्रधु प्रत्याख्याने' धातुः, अस्य धातोः 'प्रथेः पिवन संप्रसारणंचे (उपादि २ पादः) ति षिवन्प्रत्ययो भवति संप्रसारणं च, पोद्घात: चूर्णी. अनुबन्धलोपः परगमनं पृथिवः स्यधिकारे 'पिगौरादिभ्यथेति (पा. ४-१-४१) डीप्रत्ययः पृथिवी, 'चि चयने' धातुः अस्य |. निवासचितिशरीरोपसमाधानेष्यादेवक' इति (पा. ३-३-४१) घम् प्रत्ययः आदेश्व ककारः अनुबन्धलोपः परगमनं कायः 15 पृथिवीकाया, मध्ये शेषलक्षणा पठ। डम्, 'अण् नद्याः' (पा. ७-३-११२) अडागमः 'इको यणचि' (पा. ६-१-७७) इति यणा-1 ॥१३३॥ देशः, कायशब्दस्य प्रथमासोर्विसनीयः, पृथिव्याः कायः षष्ठी' (पा. २-२-८) सुबन्तेनोत्तरपदेन सह समस्यते तत्पुरुषश्च समासो भवति 'धातुप्रतिपदिकयो'रिति (पा, २-४-७१) सुब्लुक एकपदमेकस्वराविभक्तित्वं च, पृथिवी काय:- निवासोऽस्य * 'तस्य निवासेति (पा. ४-२-६९) अणि प्राप्ते ठक् प्रत्ययः तस्य इकादेशः 'यस्येति चेति (पा. ६-४-१४८) अकारलोपः, पृथिवीकाइकाः, 'आप्ल प्राप्ती धातुः, अस्य धातोः 'आप्नोतेईस्वश्चेति ( उपादि २-५८) किप प्रत्ययः हस्वश्च भवति, अनुबन्धलोप: परगमनं अकायः, मध्ये प्रथमाबहुवचन जस, कायशब्दस्य, पुनरपि कायशब्दः, अप्कायः कायो येषां 'अनेकमन्यपदार्थे' इति (पा. २.२-२४) बहुब्रीहिसमास:, 'सुपो धातुप्रातिपदिकयो रिति (पा. २४-७१) सुब्लुक एकस्य कायशब्दस्य लोपः परगमनं एकपदमेकस्वरविभक्तित्वं च अष्कायः, अप्कायः निवासोऽस्य 'तस्य निवासेति (पा. ४-२-६९)अणि प्राप्ते ठक् प्रत्ययः तस्य ॥१३३॥ इकादेशः 'यस्येति चेति (पा. ६-४-१४८ ) अकारलोपः अकायिकाः, आउक्काओ सरीरं जेसि जीवाणं ते जीचा आउक्काइया, 'तिज निशामने' धातुः, अस्य धातोः असुन् प्रत्ययः अनुबन्धलोपा, गुणः परगमनं तेजस्कायः, मध्ये षष्ठी जस् कायशब्दात्सु, ACHERCASESCARSCkCS दीप अनुक्रम [३२-७५] [146]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy