________________
आगम
(४२)
प्रत
सूत्रांक
[१-१५]
गाथा
॥३२
५९||
दीप
अनुक्रम |[३२-७५]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [४], उद्देशक [-], मूलं [१-१५] / गाथा: [ ३२-५९/४७-७५], निर्युक्तिः [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र - [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूर्णां
४ आ.
॥१३२॥
यणं कहिये, किंतु सेसेहिवि तित्थकरेहिं एवमाख्यातं छण्डं जीवस्स निकायस्स तिन्हवि दाराणं अत्थो जहा नामनिष्फष्णे निक्खेवे भणिओ तहेव इहवि भाणितब्बों, अज्झाइ जम्दा तम्हा अज्झयणं, ततो समणो जहा सामण्णपुब्वए तहेव हूहूवि, भगवया इति एयस्स जहा हेट्ठतो भणिओ, महंतो यसोगुणेहिं वीरोति महावीरो, एत्थ सीसो भणइ गणु 'सुयं मे आउसंतेण' ४ एवं णज्जति समणेण भगवया महावीरेणं एयमज्झयणं पन्नत्तमिति किं पुण ग्रहणं कयमिति १, आयरिओ भगइ-समणो चउब्विहो, तं ० णामसमणो उवणसमणो दव्यसमणो भावसमणोत्ति, एवं भगवमवि चउब्विहो, एवं महावीरोवि चउब्विहो भवति, तत्थ नामठवणादन्वाणं पडिसेहनिमित्तं भावसमणभावभगवंतमहावीरग्गहणनिमित्तं पुणोमहणं कथं, 'पा'पाने' धातुः अस्य धातोः काश्यपूर्वस्य 'आतोऽनुपसर्गे (पा. ३-२-३ ) इति कः प्रत्ययः काश्यं पिवतीत्येवं विगृह्य उपपदसमासे सुलुक् अनुषन्धलोपः 'अतो लोपे' (पा. ६-४-४८ ) त्याकारलोपः परगमने काश्यपः, काशो नाम इक्खु भण्णह, जम्हा तं इक्खु पिचति तेन काश्यपा अभिधीयत, अथवा काश्यपं गोतं कुलं यस्य सोऽयं काशपगोतो तेण काशपगोत्तण, प्रवेदिता नाम विविमनेकपकारं कथि तेत्युक्तं भवति, सुक्खाया नाम सोभणेण पगारेण अक्खाता सुट्ट वा अक्खाया, सुपण्णत्ता णाम जद्देव परूविया तद्देव आइण्णावि, इतरहा जइ उबईसिऊण न तहा आयरंतो तो नो सुपण्णत्ता हाँतित्ति, सेयं नाम पत्थं, 'मे' ति अत्तको निदसे, अहिजि उं नाम अज्झाइ, अज्झयणं नाम 'अज्झप्पस्साणयणं कम्माण अवचयो उवचियाणं । अणुवचयो य नवाणं तम्हा अज्झयणमिच्छीत ॥ १ | धम्मो पण्णविज्ञमाणो विज्जति जत्थ सा धम्मपन्नत्ती, एत्थ सीसो तमज्झयणमजाणमाणो आह- 'कमरा खलु सा छज्जीवणिया णामज्झयणं समणेण भगवया महावीरेण कासवेण जाय पत्ती ?, आयरिओ भण्णइ - इमा खलु सा
[145]
अध्ययनोपोद्घातः
॥१३२॥