SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 "दशवैकालिक- मूलसूत्र-३ (नियुक्ति:+|भाष्य|+चूर्णि:) अध्ययनं [४], उद्देशक H. मूलं [१-१५] / गाथा: [३२-५९/४७-७५], नियुक्ति: [२२०-२३४/२१६-२३३], भाष्यं [५-६०] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक [१-१५] गाथा ||३२५९|| दीर्घायुष्फत्वं च सर्वेषां गुणानां प्रतिविशिष्टतम, कह, जम्हा दिग्पायू सीसो तं नाणं अमेसिपि भबियाणं दाहिति, ततो य श्रीदश-दा अध्ययनो. बैंकालिक अब्बाच्छिची सासणस्स कया भविस्सइति, तम्हा आउसंतग्गहणं कयंति, तेन सर्वनाम्नःतृतीयैकवचनं त्यदायत्वं' (पा.७-२-१०२)18 पोद्घात: चूर्णी अतो गुणः (पा. ६-१-८७) पररूपत्वं 'टाङसिङसामिनात्स्या ' इति (पा.-१-१२) टावचनस्य इनः आदेशः, 'आद् गुणः' ४ अ. (पा. ६-१-८७) परगमनं तेन भगवता-तिलोगवंधुणा, एगो बिगप्पो गओ १ इयाणि वितियो विकप्पो मण्णइ-सुर्य मे आउस तेणं, सुयं मयाऽऽयुषि समेतेन तीर्थकरेण-जीवमानेन कथितं, एष द्वितीयः विकल्पः २, इयाणि वइओ पिकप्पो सुर्य मे आउसं॥१३॥ दिनेणं श्रुतं मया गुरुकुलसमीपावास्थितेन तृतीयो विकल्पः ३, इयाणि चउत्थो बियप्पो, सुयं मया एयमज्झयर्ण आउसंतण भगवतः पादी आमृपता, एवं सुत्ते वक्वाणिज्जमाणे विणयपुष्धे सीसायरियसंबंधो परूविओ, चउत्थो विगप्पो गओ, इयाणि भगवता इति, भगः प्रातिपदिक स भगः (तद) स्यास्त्यास्मान (पा. ५.२-९४)ति मतुप, प्रत्ययः, अनुवन्धलोपः (मादुपधायाश्च) मतोर्वोऽयवादिभ्यः (पा.८.२.९) इतिवत्वं भगवत् कर्तृकरणयोस्तृतीया, टा अनुबंधलोपः परगमनं भगवता, अथवा भगशब्देन ऐश्वर्यरूपयशम्श्रीधर्मप्रयत्ना अभिधीयते, ते यस्यास्ति स भगवान , भगो जसादी भण्णइ, सो जस्स अस्थि सो भगवं भण्णइ. उक्त प."ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य पण्णां भग इवीरगना ॥१॥' अतस्तेन भगवता एवंशब्दो निपात: अवधारणे वर्तते, किमवधारयति', एतस्मिन् षड्जीवनिकायाध्ययने योऽयोंऽभिधास्यते तमवधारयति, अक्खायं नाम कहियं, 'चवि.व्यक्तायां वाचि' धातु: आइपूर्वः अस्य निष्ठाप्रत्ययः क्तः अनुवन्धलोपः चक्षिका ख्यादेशः नपुंसकं सु अम् आख्यातं, इहीत नाम इह पवयणे लोगे वा, खलुसहो विसेसणे, किं विसेसयति', न केवलं महावीरेण एयमज्झ- PROCCORNSPECIRCRO दीप अनुक्रम [३२-७५] | . [144]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy