________________
आगम
(४२)
प्रत
सूत्रांक
[१-१५]
गाथा
॥३२
५९||
दीप
अनुक्रम [३२-७५]
भाग-6 "दशवैकालिक"- मूलसूत्र-३ (निर्युक्तिः + भाष्य |+चूर्णि:)
अध्ययनं [४] उद्देशक [H] मूलं [१-१५] / गाथा: [ ३२०५९/४७-४५] निर्मुक्तिः [ २२०-२३४ / २१६-२३३] भष्यं [ ५-६०] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक चूर्णां
४ अ०
तम्मि जो आउकाओ सो मओ, इतरंभि जीवद्द, तस्स अभावे सोऽवि भग्गो, ताहे तेण पुण्यमरण मारिओति भण्णइ अहवा एगो घडो आउकायमरिओ, ताहे तमाउकार्य दुहा काऊणं अद्धताविधो, सो मओ, अतो बीओ जीवद्द, ताहे सोवि तत्थेव पक्खितो, तेण मएण जीवंतो मारिउत्ति, एसो भारकाओ गओ ॥ इयाणि भावकाओ भण्णइ भावकाओ नाम तिप्पभिई उदश्याश्या भावा भावकाओ, 'इत्थं पुण अहिगारो' गाहा ( २३१-१३५ ) इत्थं पुण अहिगारो अज्झयणे निकायकारण अहिगारो, सेसा पुन उच्चारित्थसरिसन्तिकाऊ परूवियाणि, कायत्ति दारं गतं, गओ य णामणिष्कण्णो णिक्खेवो, इदाणिं सुत्ताणुगमे सुत्तमुच्चारयध्वं अक्खलियं जहा अणुओगदारे, तं च सुतं इमं ॥
मूलं
सुतं मे आउ तेण भगवया एवमक्वायं (सू० १-१३६) 'श्रु श्रवणे' धातुः अस्य निष्ठा प्रत्ययः श्रूयते स्म श्रुतं एवस्स सुतस्स इमो अभिसंबंधो- 'अत्थं भासह अरहा सुत्तं गुंधति गणहरा णिउणा सासणस्स हिपट्ठाए तओ सुतं पवत्तइ ॥ १ ॥ जं भगवतो अनिए अत्यं सोऊण गणहरा तमेव अत्थं सुतीकाऊन पत्तेये अप्पणो सीसेहिं जिणवयणसोतन्यगाभिमुहि पुच्छिज्जमाणा एवमाहंसु 'सुतं मे आउसंते' अहवा सुम्मसामी जंबुनामं पुरुछमाणं एवं भणइ अस्मत्सर्वनाम्नः कर्तृकर णार्थे तृतीयैकवचने टाडसी (पा. ७-१-१२) त्याद्येत्वे प्राप्ते 'योऽची 'ति (पा. ७-२-८९ ) यकारः त्वमावेकवचने' (पा.७-२८७) इति मादेशः परगमनं मया श्रुतं मया आयुष्मन् ! तेन भगवता, सुतं मताने जो निद्देसो एस खणिगवादिपडिसेहणत्थं कज्जर, कहं ?, अहमेव सो जो तदा भगवतो तित्थगरस्स समासे सोऊण णिविट्ठो अक्खणिउत्ति वृत्तं भवइ, आयुस प्रातिपदिकं प्रथमा सुः, आयुः अस्यास्ति मतुप्प्रत्ययः, आयुष्मान्!, आयुष्ममित्यनेन शिष्यस्यामन्त्रणं गुणाथ देशकुलशीलादिका अन्वाख्याता भवति,
5%-1296209
॥१३०॥
... अथ अध्ययनस्य सूत्राणि आरब्धाः
[143]
अध्ययनोपोद्घातः
॥१३०॥